SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् षष्ठ उद्देशकः ११४७ (A) तदेवमुक्तं प्रसक्तानुप्रसक्तम्, अधुना प्रकृते योजनामाहअसुभोदयनिप्फण्णा, संभवंति बहुविहा । दोसा एगाणियस्सेवं, इमे अन्ने वियाहिया ॥ २७४९॥ अशुभोदयेन अशुभकर्मोदयेन निष्पन्ना अन्तरुपाश्रयस्याभिनिर्वगडायां वसतावेवमेकाकिनो बहुविधा दोषाः। तदेवमन्तरुपाश्रयस्याभिनिर्वगडायां दोषा उक्ताः । सम्प्रति बहिरुपाश्रयस्याभिनिर्वगडायां दोषानाह-इमे वक्ष्यमाणा अन्ये दोषा एकाकिनो व्याख्याताः प्रतिपादिताः॥ २७४९॥ तानेव द्वारगाथया संजिघृक्षुराहमिच्छत्तसोहिरसागारियादि३ गेलण्ण४ खद्धपडिणीए६ । बहिपेल्लणि त्थि८ वाले९, रोगे१० तह सल्लमरणे य११ ॥२७५०॥ दारगाहा॥ एकाकिनो मिथ्यात्वगमनं१,तथा शोधेरभाव:२,तथा सागारिकप्रवेशो वसतौ, आदिशब्दात् चलत्कुट्यां वसतौ कुड्यादिप्रपतनत आत्मविराधनेति परिग्रहः३,तथा ग्लानत्वे गाथा २७४६-२७५१ एकाकिवसने ४ा दोषाः ११४७ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy