SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११४६ (B) www. kobatirth.org विशुद्धस्य भावस्य फलमाह विसुज्झतेण भावेण, मोहो समवचिज्जइ । मोहस्सावचए वावि, भावसुद्धी वियाहिया ॥। २७४७ ॥ विशुद्धयता भावेन लेश्यागतेन मोहो मोहनीयं कर्म समपचीयते हानिमुपगच्छति, मोहस्यापचये वाऽपि भावशुद्धिर्जीवस्य परिणामविशुद्धिर्व्याख्याता प्रतिपादिता या कालक्षेपमृते केवलश्रिया लाभो भवति ॥ २७४७ ।। Acharya Shri Kailassagarsuri Gyanmandir 'अथ मोहनीयं कर्म उदयप्राप्तं शुभपरिणामेन क्षपयितुं शक्यते किंवा न ?' इति । 'शक्यते' इति ब्रूमः । तथा चाह उक्कतं जहा तोयं, सीयलेण झविज्जए । गदो वा अगदेणं तु, वेरग्गेण तहोदओ || २७४८ ।। यथा उत्क्वथ्यमानं तोयं शीतलेन तोयेन क्षप्यते । गदो वा अगदेन तथा मोहनीयस्योदयो वैराग्येण क्षप्यते ॥ २७४८ ॥ For Private And Personal Use Only गाथा | २७४६-२७५१ एकाकिवसने दोषाः ११४६ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy