SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११४५ (B) शुभोऽशुभश्च क्षिप्रमागच्छति अपैति च ॥ २७४४ ॥ एवं शुभादशुभेऽशुभाद्वा शुभे परिणामे कियन्ति सङ्ख्ययाऽध्यवसायस्थानानि? इति चेद् | अत आह लेस्साठाणे उ एक्कक्के, ठाणा संखमतिच्छिया । किलिटेणेतरेणं वा, जे उ भावेण खुंदती ॥ २७४५॥ एकै कस्मिन् लेश्यास्थाने सङ्ख्यामतिक्रान्तानि सङ्ख्यातीतानि स्थानानि | परिणामस्थानानि भवन्ति यानि क्लिष्टेन संक्लिष्टेन इतरेण विशुद्धेन भावेन [ वा] खुन्दति आस्कन्दति प्राप्नोतीत्यर्थः। अथ कः संक्लिष्टः को वा इतरो भावः? इति चेत् उच्यते-इह कृष्णले श्यापरिणामात् नीलले श्यापरिणामो विशुद्धः, नीलले श्यापरिणामादपि कापोतलेश्यापरिणामो विशद्धः। तस्मादपि तेजोलेश्यापरिणामो विशद्धः। ततोऽपि पद्मलेश्यापरिणामः, ततोऽपि शुक्ललेश्यापरिणामः। तथा शुक्ललेश्यापरिणामात् पद्मलेश्यापरिणामः क्लिष्टः। तस्मादपि पद्मलेश्यापरिणामात् तेजोलेश्यापरिणामः क्लिष्टः । तस्मादपि कापोतलेश्यापरिणामः क्लिष्ट : ततोऽपि नीललेश्यापरिणामः। तस्मादपि गाथा २७३९-२७४५ मनसः चञ्चलता वर्णनम् १४५ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy