SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् षष्ठ उद्देशकः ११४५ (A) यथा अम्बुनाथे समुद्रे अनुबद्धपरम्परा वीचिरुत्पद्यते एवं जीवस्य परिणामः शुभोऽशुभश्चानुबद्धपरम्पराक उपजायते॥ २७४२ ॥ शुभाशुभपरिणामवैचित्र्यमेव दृष्टान्तेन विभावयिषुः कण्टकदृष्टान्तं प्रागुपन्यस्तं भावयतिकण्हगोमी जहा चित्ता, कंटकं वा विचित्तियं । तहेव परिणामस्स, विचित्ता कालकंडया ॥ २७४३॥ कृष्णगोमी कर्णशृगाली यथा सा कृष्णादिभि रेखाभिश्चित्रा विचित्रवर्णा भवति। वृश्चिकस्य महाविषस्य लाङ्गलं कण्टक उच्यते । यथा स कृष्णादिरेखाभिश्चित्रितो नानाप्रकारो भवति तथैव परिणामस्य विचित्राणि कालभेदेन कण्डकान्यसङ्ख्येयस्थानात्मकानि भवन्ति । अथ कथं शुभादशुभे अशुभाद्वा शुभे परिणामे याति ? तत्र लङ्खिकादृष्टान्तमाह लंखिया जहा खिप्पं, उप्पतित्ता समोयए । परिणामो तहा दुविहो, खिप्पं एति अवेति य ॥ २७४४ ॥ ११४५ (A) यथा वा लङ्खिका क्षिप्रमुत्प्लुत्य क्षिप्रमेव समवपतति, तथा परिणामो द्विविधः । गाथा २७३९-२७४५ मनसः चञ्चलतावर्णनम् For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy