________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
घष्ठ
उद्देशकः ११४४ (B)
यथा शुद्धलेश्याकस्य ध्यायिनो धर्मध्यायिनः शुक्लध्यायिनो वा मोहोऽपचीयते तथैव विशुद्धपरिणामो विवर्द्धते ॥ २७४० ॥
उक्त: शुभपरिणामः। अशुभपरिणामप्रतिपादनार्थमाहजहा य कम्मिणो कम्मं, मोहणिजे उदिजइ । तहेव संकिलिट्ठो से, परिणामो विवडती ॥ २७४१॥
यथा च कर्मिणः संक्लिष्टलेश्यास्थानवर्तिन आर्तध्यायिनो रौद्रध्यायिनश्चेत्यर्थः, कर्म मोहनीयं कषायनोकषायरूपमुदीर्यते तथैव से तस्य संक्लिष्टः परिणामो विवर्द्धते ॥ २७४१॥
सम्प्रति शुभाऽशुभपरिणामविवर्धनं दृष्टान्तेन भावयतिजहा य अंबुनाहम्मि, अणुबद्धपरंपरा । वीई उपजए एवं, परिणामो शुभोऽशुभो ॥ २७४२॥
गाथा २७३९-२७४५
मनसः चञ्चलता वर्णनम्
११४४ (B)
१. "विवर्तनं-मु.॥
For Private And Personal Use Only