SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११४३ (B) धर्मश्रद्धाया एव महत्फलमुपदर्शयतिनिस्सग्गुस्सग्गकारी य, सव्वतो छिन्नबंधणो । एगो वा परिसाए वा, अप्पाणं सोऽभिरक्खइ ॥ २७३७॥ यस्तीव्रधर्मश्रद्धाभावतो निसर्गत एव स्वभावत एव उत्सर्गकारी सर्वतः छिन्नबन्धनः सर्वत्र ममत्वरहित इत्यर्थः, स एको वा एकाकी वा पर्षदि वा व्यवस्थित आत्मानमभिरक्षति॥ २७३७॥ ___ तदेवमनभिनिर्वगडायां वसतौ वसतो लज्जादीनि संयमविराधनारक्षकाण्युक्तानि, अभिनिर्वगडायां पुनर्वसतः शुभोऽशुभो वा मनःपरिणाम उपजायते । तथा चाह मणपरिणामो वीय, सुभासुभे कंटएण दिटुंतो । खिप्पं करणं जह लंखियव्व तहियं इमं होइ ॥ २७३८ ॥ यथा गङ्गादीनां नदीनां वातेनाऽनन्तराऽनन्तरमनेका वीचय उत्पद्यन्ते एवं जीवस्यान्योऽन्यः ||११४३ (B) * मनःपरिणाम उपजायते । स च द्विधा-शुभोऽशुभश्च। दृष्टान्तः कण्टकेन वृश्चिकलाङ्गुलेन, || गाथा २७३१-२७३८ अपृथग् वसतौ लाभाः For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy