________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
षष्ठ उद्देशकः
११४३ (B)
धर्मश्रद्धाया एव महत्फलमुपदर्शयतिनिस्सग्गुस्सग्गकारी य, सव्वतो छिन्नबंधणो । एगो वा परिसाए वा, अप्पाणं सोऽभिरक्खइ ॥ २७३७॥
यस्तीव्रधर्मश्रद्धाभावतो निसर्गत एव स्वभावत एव उत्सर्गकारी सर्वतः छिन्नबन्धनः सर्वत्र ममत्वरहित इत्यर्थः, स एको वा एकाकी वा पर्षदि वा व्यवस्थित आत्मानमभिरक्षति॥ २७३७॥ ___ तदेवमनभिनिर्वगडायां वसतौ वसतो लज्जादीनि संयमविराधनारक्षकाण्युक्तानि, अभिनिर्वगडायां पुनर्वसतः शुभोऽशुभो वा मनःपरिणाम उपजायते । तथा चाह
मणपरिणामो वीय, सुभासुभे कंटएण दिटुंतो । खिप्पं करणं जह लंखियव्व तहियं इमं होइ ॥ २७३८ ॥
यथा गङ्गादीनां नदीनां वातेनाऽनन्तराऽनन्तरमनेका वीचय उत्पद्यन्ते एवं जीवस्यान्योऽन्यः ||११४३ (B) * मनःपरिणाम उपजायते । स च द्विधा-शुभोऽशुभश्च। दृष्टान्तः कण्टकेन वृश्चिकलाङ्गुलेन, ||
गाथा २७३१-२७३८
अपृथग् वसतौ लाभाः
For Private And Personal Use Only