SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११४३ (A) तथा www. kobatirth.org माणणिज्जो उ सव्वस्स, न कोइ न पूयएं । तणाण लहुतरो होहं, इति वज्जेति पावगं ॥ २७३५ ॥ Acharya Shri Kailassagarsuri Gyanmandir अहं सर्वस्यापि माननीयो न मां कश्चिन्न पूजयति । यदि पुनरधुना पापमाचरिष्यामि ततस्तृणेभ्योऽपि लघुतरो भविष्यामीति हेतोः पापं मैथुनासेवनादिकं वर्जयति ॥ २७३५ ॥ गतं गौरवद्वारम् । अधुना धर्मश्रद्धाद्वारमाह आयसक्खियमेवेह, पावगं जो विवज्जए । अप्पेव दुट्ठसंकप्प, रक्खा सा खलु धम्मतो ॥ २७३६ ॥ यः पापकर्माऽऽत्मसाक्षिकमेव विवर्जयति स परमार्थतो धर्माधिकारीत्येवं मन्यमानस्य, अपिः सम्भावनायां, दुष्टसंकल्पस्य रक्षा मूलत एवानुत्थानमुत्थितस्य विफलीकरणं वा, सा खलु धर्मतो भवति ॥ २७३६॥ For Private And Personal Use Only गाथा २७३१-२७३८ अपृथग् वसतौ लाभाः | ११४३ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy