________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११४३ (A)
तथा
www. kobatirth.org
माणणिज्जो उ सव्वस्स, न
कोइ न पूयएं ।
तणाण लहुतरो होहं, इति वज्जेति पावगं ॥ २७३५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अहं सर्वस्यापि माननीयो न मां कश्चिन्न पूजयति । यदि पुनरधुना पापमाचरिष्यामि ततस्तृणेभ्योऽपि लघुतरो भविष्यामीति हेतोः पापं मैथुनासेवनादिकं वर्जयति ॥ २७३५ ॥
गतं गौरवद्वारम् । अधुना धर्मश्रद्धाद्वारमाह
आयसक्खियमेवेह, पावगं जो विवज्जए ।
अप्पेव दुट्ठसंकप्प, रक्खा सा खलु धम्मतो ॥ २७३६ ॥
यः पापकर्माऽऽत्मसाक्षिकमेव विवर्जयति स परमार्थतो धर्माधिकारीत्येवं मन्यमानस्य, अपिः सम्भावनायां, दुष्टसंकल्पस्य रक्षा मूलत एवानुत्थानमुत्थितस्य विफलीकरणं वा, सा खलु धर्मतो भवति ॥ २७३६॥
For Private And Personal Use Only
गाथा
२७३१-२७३८
अपृथग् वसतौ
लाभाः
| ११४३ (A)