________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११४२ (B)
www. kobatirth.org
दास्यन्ति । तथा उग्रं प्रायश्चित्तं वोढुमहं न शक्ष्ये नापि लोकतः परयुवतिभर्त्रादिलक्षणात् घातादिकं घातवधादिकं सोढुं शक्ष्ये इति भयतो नाऽऽसेवतेऽशुभकर्म ॥२७३२ ॥ गतं भयद्वारमधुना गौरवद्वारमाह
जो हं सइरकहासुं पि, चकामि गुरुसन्निहों ।
सोऽहं कहमुवासिस्सं, तमणायारदूसितो ॥ २७३३॥
Acharya Shri Kailassagarsuri Gyanmandir
योऽहं स्वैरकथास्वपि गुरुसन्निधौ गौरवेण चकास्मि सोऽहमनाचारदूषितस्तं गुरुं कथमुपासिष्ये अनाचारदूषिततया तथारूपगौरवासम्भवात् ॥ २७३३॥
लोए लोउत्तरे चेव, गुरुवो मज्झ सम्मता ।
मा हु मज्झावराहेण, होज्ज तेसिं लहुत्तया ॥ २७३४॥
मम गुरवो लोके लोकोत्तरेऽपि च सम्मताः । ततो ममापराधेन मा तेषां लघुता
भूयात् ॥ २७३४ ॥
१. सन्निहि-ला. ॥
For Private And Personal Use Only
܀܀܀
गाथा
| २७३१-२७३८
अपृथग् वसतौ
लाभा:
११४२ (B)