________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
षष्ठ
उद्देशकः ११४२ (A)
सम्प्रति यशः संयम इत्येकार्थतायां भगवद्वचनमुपदर्शयतिजसं समुपजीवंति, जे नरा वित्तमत्तणो । अलेस्सा तत्थ सिझंति, सलेसा उ विभासिया ॥ २७३१॥
ये नरा मनुष्या वृत्तमात्मन इच्छन्ति ते यशः समुपजीवन्ति संयममुपजीवन्ति इत्येतत् । व्याख्याप्रज्ञप्तौ राशियुग्मशते भणितम् । तथा च तद्ग्रन्थः- 'मणस्साणं भंते ! किं आयजसं उवजीवंति'? आत्मसंयममित्यर्थः, 'आय अजसं उवजीवंति' आत्माऽसंयममित्यादि। एवं यश:संयमावेकार्थावुक्तौ । तत्र ये अलेश्या: शैलेशीप्रतिपन्नास्ते नियमात् सिध्यन्ति, सलेश्याः पुनर्विभाषिता विकल्पिताः, केचित् सिध्यन्ति केचित् न सिध्यन्ति इत्यर्थः । तत्र ये भव्यास्ते सिध्यन्ति। तत्राहमशुभकर्म समाचरन्न भव्यो भविष्यामीति भयतो नाशुभकर्म समासेवते ॥२७३१ ॥
दाहिति गुरू दंडं, जइ नाहिंति तत्ततो । तं च वोढुं न चाइस्सं, घायमादी उ लोगतो ॥ २७३२॥ यदि परस्त्र्यादिकं सेविष्ये ततो यदि गुरवस्तत्त्वतो ज्ञास्यन्ति तदा दण्डं प्रायश्चित्तमुग्रं |
गाथा २७३१-२७३८
अपृथग् वसतौ लाभाः
११४२ (A)
For Private And Personal Use Only