SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११३६ (B) www. kobatirth.org तदेवं वसत्यलाभे यतना उक्ता, सम्प्रति भिक्षाया अलाभे यतनामाह दुल्लभभिक्खे जतिउं, सग्गामुब्भामपल्लियासुं च । अतिखेयपोरिसिवहेन वा वि ठायंति तो वीसुं ॥ २७१४॥ दुर्लभे भैक्षे यदि स्वग्रामे उद्भ्रामकभिक्षाचरप्रत्यासन्नग्रामे पल्लिकादिषु च यतन्ते तथापि यतित्वापि नास्ति संस्तरणम् अथवा अतिशयेन महता कालक्षेपेण यदि पर्याप्तं कथमपि लभ्यन्ते पौरुषीवधेन द्वितीय - चतुर्थपौरुषीभङ्गेन, ततो विष्वक् अन्यक्षेत्रेऽपि गीतार्थाभावेन अकृतश्रुता अपि तिष्ठन्ति । ते च विष्वक्क्षेत्रेषु तथा तिष्ठन्ति यथाचार्यस्पर्द्धकेन सह त्रीणि स्पर्द्धकानि भवन्ति ॥ २७१४ ॥ उभयस्स अलंभम्मि वि, गीताऽसति विसु ठंति अगडसुया । दुसुतीसु व ठाणेसुं, पतिदिवसाऽऽलोए आयरितो ॥ २७१५ ॥ Acharya Shri Kailassagarsuri Gyanmandir उभयस्य वसते: भैक्षस्य वा अलाभे गीतार्थस्याभावे अकृतश्रुता अपि विष्वक् तिष्ठन्ति । कथमित्याह - द्विषु त्रिषु वा स्थानेष्वाचार्यस्थानेन सहोत्कर्षतस्त्रिषु स्थानेषु इत्यर्थः, तत्र For Private And Personal Use Only गाथा २७१२-२७१९ भिन्नवसतौ स्थितानां समीपगमने यतना ११३६ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy