________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११३६ (B)
www. kobatirth.org
तदेवं वसत्यलाभे यतना उक्ता, सम्प्रति भिक्षाया अलाभे यतनामाह
दुल्लभभिक्खे जतिउं, सग्गामुब्भामपल्लियासुं च । अतिखेयपोरिसिवहेन वा वि ठायंति तो वीसुं ॥ २७१४॥
दुर्लभे भैक्षे यदि स्वग्रामे उद्भ्रामकभिक्षाचरप्रत्यासन्नग्रामे पल्लिकादिषु च यतन्ते तथापि यतित्वापि नास्ति संस्तरणम् अथवा अतिशयेन महता कालक्षेपेण यदि पर्याप्तं कथमपि लभ्यन्ते पौरुषीवधेन द्वितीय - चतुर्थपौरुषीभङ्गेन, ततो विष्वक् अन्यक्षेत्रेऽपि गीतार्थाभावेन अकृतश्रुता अपि तिष्ठन्ति । ते च विष्वक्क्षेत्रेषु तथा तिष्ठन्ति यथाचार्यस्पर्द्धकेन सह त्रीणि स्पर्द्धकानि भवन्ति ॥ २७१४ ॥
उभयस्स अलंभम्मि वि, गीताऽसति विसु ठंति अगडसुया । दुसुतीसु व ठाणेसुं, पतिदिवसाऽऽलोए आयरितो ॥ २७१५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
उभयस्य वसते: भैक्षस्य वा अलाभे गीतार्थस्याभावे अकृतश्रुता अपि विष्वक् तिष्ठन्ति । कथमित्याह - द्विषु त्रिषु वा स्थानेष्वाचार्यस्थानेन सहोत्कर्षतस्त्रिषु स्थानेषु इत्यर्थः, तत्र
For Private And Personal Use Only
गाथा २७१२-२७१९
भिन्नवसतौ
स्थितानां
समीपगमने
यतना
११३६ (B)