SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् । षष्ठ । उद्देशकः ११३५ (B) दूरे अन्यस्मिन् ग्रामे स्थिता भवेयुस्ततो यदि गुरुसकाशमागच्छतां गच्छतां च पौरुषीभङ्गः। तत उद्घाटायां पौरुष्यामागत्याऽऽचार्यसमीपे [विकटयन्ति]आलोचयन्ति प्रत्याख्यानं च गृह्णन्ति पूर्वार्द्धकाः, एतद्दूरे स्थितानामविशेषेणोक्तम् ॥ २७१० ॥ अधुना विशेषमभिधित्सुराहगीयसहाया उ गया, आलोयण तस्स सो वि य गुरूणं । अकडा पुण पत्तेयं, आलोयंती गुरुसगासे ॥ २७११॥ यदि तेषां दरस्थितानां कोऽपि गीतार्थः सहायोऽस्ति तर्हि ते गीतसहाया गीतार्थसहाया दूरे गताः सन्तस्तस्य गीतार्थस्य पुरत आलोचयन्ति, स पुनर्गीतार्थ उद्धाटायां पौरुष्यां | गुरूणां समीपमागत्य विकटयति । अथ नास्ति कोऽपि तेषां गीतार्थः सहायस्तर्हि ते केवला अकृता अकृत श्रुता उद्घाटायां पौरुष्यां गुरुसकाशे समागत्य प्रत्येक प्रत्येकमालोचयन्ति ॥ २७११॥ X. गाथा २७०७-२७११ | कारणे | विष्वक्वसने यतना x. ४ ११३५ (B) १. विकथयति -पु.प्रे.। कथयति - मु. ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy