________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
घष्ठ
उद्देशकः
११३३ (A)
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम् - से गामंसि वा जाव रायहाणिंसि वा अभिनिव्वगडाए अणिनिदुवाराए अभिनिक्खमणपवेसाए नो कप्पइ बहूणं अगडसुयाणं एगओ वत्थए ।
अस्थियां णं केइ आयारपकप्पधरे, जे तत्तियं रयणिं संवसइ, नत्थि णं केइ छेए वा परिहारे वा ।
नत्थि याइं णं केइ आयारपकप्पधरे जे तत्तियं रयणिं संवसइ, सव्वेसिं तेसिं तप्पत्तियं छेए वा परिहारे वा ॥ ५ ॥
" से गामंसि वा" इत्यादि । अथास्य सूत्रस्य कः सम्बन्ध: ? इत्यत आह
अण्णग्गामे वासं, नाऊण निवारियं अगीयाणं । सग्गामे मा वीसुं, वसेज्ज अगडा अयं लेसो ॥ २७०५ ॥
अन्यस्मिन् ग्रामे अगीतार्थानां वासं निवारितं ज्ञात्वा मा स्वग्रामे विष्वगपि वासः
१. याइंन्हं - श्युब्रींग । याइहं K ॥
For Private And Personal Use Only
सूत्र ५
गाथा
| २७०२-२७०६ अगीतार्थानां
विष्वक् संवासनिषेधः
११३३ (A)