________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ उद्देशकः
११३१ (A)
अग्न्यादिसम्भ्रमेषु तथा बोधिकाः स्तेना म्लेच्छाः प्रतीताः आदिशब्दात् | परचक्रादिपरिग्रहः। तदादिकेषु भयेषु, राज्ञः द्विष्टादिषु च भयेषु, राजद्विष्टं राजप्रद्वेषः, आदिशब्दात् अशिवादिपरिग्रहः। तथा भिक्षाचर्यां गते, अकालवर्षतो नदीपूरेणावरुद्ध पथि, सह व्रजतां मन्दगतित्वादपसृते यतनामजानन्तः संयमात्मविराधका भवन्ति ॥२६९७ ॥
तथासंभमनदिरुद्धस्स वि, उन्निक्खंतस्स अहव फिडियस्स । ओसरियसहायस्स व, छड्डे उवहिं उवहतो त्ति ॥ २६९८ ॥ अग्न्यादिसम्भ्रमवशादेकाकिनः तथा नदीनिरुद्धस्य उन्निष्क्रान्तस्य अथवा मन्दगतित्वात् ||२६९४-२७०१
अगीतार्थसार्थात् स्फिटितस्य अपसृतसहायस्य वा अपगतसहायस्य उपधिमुपहत इति कृत्वा छर्दयति ||
निश्रायां त्यजत्यबहुश्रुतः ॥ २६९८॥
दोषाः एएण कारणेणं, अगडसुयाणं बहूण वि न कप्पो । बितियपए रायदुढे, असिवोम गुरूण संदेसा ॥ २६९९॥
गाथा
११३१ (A)
For Private And Personal Use Only