SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११२६ (B) 'गणावच्छेइयस्स णं गणंसि' इत्यादि, गणावच्छेदकस्य गणे गणमध्ये द्वावतिशयौ भवतः, तद्यथा-गणावच्छेदक उपाश्रयस्यान्तरेकरात्रं द्विरात्रं वा वसन् नातिक्रामति नातीचारभाग भवति । तथा गणावच्छेदको बहिरुपाश्रयादेकरात्रं वा द्विरात्रं वा वसन् नातिक्रमति। एतौ च द्वावप्यतिशयौ सूत्रोक्तौ गणावच्छेदकस्य तस्य द्रष्टव्यौ यो नियमादाचार्यो भविष्यति। यः पुनर्गणावच्छेदकत्वे वर्तमान आचार्यपदस्यानर्हस्तस्यैतौ द्वावप्यतिशयौ न कल्पेते। भाष्यम्पंचेते अतिसेसा, आयरिए होंति दोण्णि उ गणिस्स ।। सूत्र ३ भिक्खुस्स कारणम्मि उ, अतिसेसा पंचवी भणिया ॥ २६८५॥ एते अनन्तरसूत्रोदिताः पञ्चातिशया आचार्ये भवन्ति, द्वौ गणिनः गणावच्छेदकस्य, : २६८४-२६८८ गणावच्छेदभिक्षोः पुनः कारणे पञ्चाप्यतिशया भणिताः ॥ २६८५ ॥ कस्य अतिशएतदेवाह यद्वयम् जे सुत्ते अतिसेसा, आयरिए अत्थतो वा जे भणिया । ११२६ (B) ते कज्जे जयसेवी, भिक्खू वि न बाउसी भवति ॥ २६८६॥ गाथा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy