________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ उद्देशकः ११२६ (B)
'गणावच्छेइयस्स णं गणंसि' इत्यादि, गणावच्छेदकस्य गणे गणमध्ये द्वावतिशयौ भवतः, तद्यथा-गणावच्छेदक उपाश्रयस्यान्तरेकरात्रं द्विरात्रं वा वसन् नातिक्रामति नातीचारभाग भवति । तथा गणावच्छेदको बहिरुपाश्रयादेकरात्रं वा द्विरात्रं वा वसन् नातिक्रमति। एतौ च द्वावप्यतिशयौ सूत्रोक्तौ गणावच्छेदकस्य तस्य द्रष्टव्यौ यो नियमादाचार्यो भविष्यति। यः पुनर्गणावच्छेदकत्वे वर्तमान आचार्यपदस्यानर्हस्तस्यैतौ द्वावप्यतिशयौ न कल्पेते। भाष्यम्पंचेते अतिसेसा, आयरिए होंति दोण्णि उ गणिस्स ।।
सूत्र ३ भिक्खुस्स कारणम्मि उ, अतिसेसा पंचवी भणिया ॥ २६८५॥ एते अनन्तरसूत्रोदिताः पञ्चातिशया आचार्ये भवन्ति, द्वौ गणिनः गणावच्छेदकस्य, :
२६८४-२६८८
गणावच्छेदभिक्षोः पुनः कारणे पञ्चाप्यतिशया भणिताः ॥ २६८५ ॥
कस्य अतिशएतदेवाह
यद्वयम् जे सुत्ते अतिसेसा, आयरिए अत्थतो वा जे भणिया ।
११२६ (B) ते कज्जे जयसेवी, भिक्खू वि न बाउसी भवति ॥ २६८६॥
गाथा
For Private And Personal Use Only