SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बहिरन्तर्वा एकाकिना न स्थातव्यम् ॥ २६७४ ।। श्री व्यवहारसूत्रम् घष्ठ उद्देशकः ११२३ (B) आह यदि संयमानिर्गतभावस्ततस्तस्य सहाया अपि किं करिष्यन्ति तत आहजड़ वि य निग्गयभावो, तहवि य रक्खिज एस अण्णेहिं । वंसकडिल्ले छिण्णो, वि वेणुतो पावए न महिं ॥ २६७५ ॥ यद्यपि च स संयमान्निर्गतभावस्तथापि सोऽन्यैर्हस्तकर्मादि वैहानसादि वा समाचरन् । रक्ष्यतेऽत्रैवार्थे प्रतिवस्तूपमामाह गाथा २६७०-२६७६ वंशकडिल्ले वंशगहने छिन्नोऽपि वेणुको वंशो महिं न प्राप्नोति, अन्यैरन्यैर्वंशैरपान्तराले निष्कारण स्खलितत्वात् एवं संयमभावान्निर्गतोऽपि शेषसाधुभिः सर्वथा पतन् रक्ष्यते ॥ २६७५ ॥ तदेतद्भिक्षोरुक्तम्। इदानीं गणावच्छेदकाऽऽचार्ययोराह दोषाः वीसु वसंते दप्पा, गणिआयरिए य होंति एमेव । ४११२३ (B) सुत्तं पुण कारणियं, भिक्खुस्स वि कारणेऽणुन्ना ॥ २६७६ ॥ विष्वक् वसने For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy