________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बहिरन्तर्वा एकाकिना न स्थातव्यम् ॥ २६७४ ।।
श्री
व्यवहारसूत्रम्
घष्ठ उद्देशकः
११२३ (B)
आह यदि संयमानिर्गतभावस्ततस्तस्य सहाया अपि किं करिष्यन्ति तत आहजड़ वि य निग्गयभावो, तहवि य रक्खिज एस अण्णेहिं । वंसकडिल्ले छिण्णो, वि वेणुतो पावए न महिं ॥ २६७५ ॥
यद्यपि च स संयमान्निर्गतभावस्तथापि सोऽन्यैर्हस्तकर्मादि वैहानसादि वा समाचरन् । रक्ष्यतेऽत्रैवार्थे प्रतिवस्तूपमामाह
गाथा
२६७०-२६७६ वंशकडिल्ले वंशगहने छिन्नोऽपि वेणुको वंशो महिं न प्राप्नोति, अन्यैरन्यैर्वंशैरपान्तराले
निष्कारण स्खलितत्वात् एवं संयमभावान्निर्गतोऽपि शेषसाधुभिः सर्वथा पतन् रक्ष्यते ॥ २६७५ ॥ तदेतद्भिक्षोरुक्तम्। इदानीं गणावच्छेदकाऽऽचार्ययोराह
दोषाः वीसु वसंते दप्पा, गणिआयरिए य होंति एमेव ।
४११२३ (B) सुत्तं पुण कारणियं, भिक्खुस्स वि कारणेऽणुन्ना ॥ २६७६ ॥
विष्वक्
वसने
For Private And Personal Use Only