________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀
षष्ठ
उद्देशकः
११२० (B)
श्री
व्यवहार *
सूत्रम्
www. kobatirth.org
* अणोत्तप्पया अलज्जनीयशरीरता भवति । एष गुणो मुखादिप्रक्षालने, एते चाऽतिशयाः पञ्च, उपलक्षणमन्यदपि यथायोगमाचार्यस्य कर्त्तव्यम् || २६६३ ॥
तथा च -
असदस्स जेण जोगाण संधणं जह उ होइ थेरस्स ।
तं तह करेंति तस्स उ, जह से जोगा न हायंति ॥ २६६४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यथा स्थविरस्याऽशठस्य सतो येन क्रियमाणेन योगानां सन्धानं भवति तत्तस्याचार्यस्य साधवः कुर्वन्ति तथा [ यथा ] से तस्याचार्यस्य योगा न हीयन्ते न हानिमुपगच्छन्ति ॥२६६४ ॥
एए पुण अतिसेसे, उवजीवे यावि कोवि दढदेहो । निदरिसणं एत्थ भवे, अज्जसमुद्दा य मंगू य ॥ २६६५॥
एतान् पुनरतिशयान् कोऽप्याचार्यो दृढदेहः सन् नोपजीवति यस्त्वदृढदेहः सोऽशठो भूत्वा उपजीवति न तु तैरतिशयैः गर्वं करोति हर्षं वा मनसि मन्यते अत्र निदर्शनं भवत्याचार्यसमुद्रा मङ्ग्वाचार्याश्च ॥ २६६५ ॥
For Private And Personal Use Only
गाथा
| २६६२-२६६९ अतिशयपरिभोगा* ऽपरिभोगे
दृष्टान्त:
११२० (B)