________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११२० (A)
****
www. kobatirth.org
संशयिनां पृच्छार्थाऽभिगमो भवति, पृच्छानिमित्तमाचार्यसमीपमागच्छन्ति । आगतश्च श्रुत्वा अगारधर्ममनगारधर्मं वा प्रतिपद्यन्ते इति द्विविधलाभः || २६६१ ॥
पञ्चमातिशयप्रतिपादनार्थमाह
करचरणनयणदसणाइधोवणं पंचमो उ अतिसेसो ।
आयरियस्स उ सययं, कायव्वो होति नियमेण ॥ २६६२ ॥
कर-चरण- नयन- दशनादिप्रक्षालनं पञ्चमोऽतिशयः सततमाचार्यस्य नियमेन भवति कर्त्तव्यः || २६६२ ॥
अत्र पर आह
मुख- नयण - दंत - पायादिधोवणे को गुणो त्ति ते बुद्धी । अग्ग-मति - वाणिपडुता, होइ अणोतप्पया चेव ॥ २६६३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मुख- नयन-दन्त - पादादिधावने को गुण इति एषा ते बुद्धिः स्यात् अत्रोच्यतेमुखदन्तादिप्रक्षालनेऽग्निपटुता जाठराग्निप्राबल्यं मतिपटुता वाक्पटुता च, नयनपादादिप्रक्षालने
For Private And Personal Use Only
गाथा
| २६६२-२६६९ अतिशय
परिभोगापरिभोगे
दृष्टान्तः
| ११२० (A)