________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशक:
१११९ (B)
܀܀܀܀܀܀܀
܀܀܀܀܀܀
www. kobatirth.org
खंतादिगुणोवेतो, पहाणणाण-तव-संजमावसहो । एमाइसंतगुरुगुणविकत्थणं संसयातिसयो | २६६०॥
गम्भीरोऽपरिस्रावी मार्दवितो मार्दवोपेतः, तथाऽभ्युपगतस्य शिष्यस्य प्रतीच्छकस्य वत्सलो यथोचितवात्सल्यकारी, तथा शिवोऽनुपद्रवः, तथा सोमः शान्ताकृतिः, तथा विस्तीर्णकुलोत्पन्नो दाता कृतज्ञः श्रुतवान् तथा क्षान्त्यादिगुणोपेतः प्रधानज्ञानतपः - संयमानामावासो गृहम्, एवमादीनां सतां गुरुगुणानां विकत्थनं श्लाघनमेष चतुर्थः प्रशंसनातिशयः || २६५९ ।। २५६० ।।
अधुना प्रशंसनस्य फलमाह
संतगुणकित्तणया, अवण्णवादीण चेव पडिघातो ।
अवि होज्ज संसतीणं, पुच्छाभिगमे दुविहलाभो ॥ २६६१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सद्गुणोत्कीर्त्तनायां महती निर्जरा भवति, तथा सद्गुणकीर्त्तनया अवर्णवादिनां प्रतिघातः कृतो भवति, अपि भवेदयं महान् गुणो गुणवन्तमाचार्यं श्रुत्वा बहूनां राजेश्वरतलवरप्रभृतीनां
For Private And Personal Use Only
܀܀
गाथा
२६५४-२६६१ आचार्यस्य अन्ये पञ्चातिशयाः
१११९ (B)