________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथापि गौतमस्वामी स्वपारणके गुरोर्वर्द्धमानस्वामिनो योग्यं गृह्णाति। एवमन्येनाप्यवैयावृत्त्यकरभावेऽपि यथायोग्यं गुरोः कर्त्तव्यम्॥ २६५१ ॥
܀
श्री व्यवहारसूत्रम् | षष्ठ
उद्देशकः १११७ (B)
.
तदेवं भक्तिर्व्याख्याता, अधुना तस्यां क्रियमाणायां यथा तीर्थस्याव्यवच्छेदो भवति तथा भावयति
गुरु अणुकंपाए पुण, गच्छो अणुकंपितो महाभागो । गच्छाणुकंपयाए, अव्वोच्छित्ती कया तित्थे ॥ २६५२॥ गुरोरनुकम्पया अनुग्रहेण गच्छो महाभागो महाचिन्त्यशक्तिरनुकम्पितोऽनुगृहीतो भवति। |
गाथा गच्छानुकम्पया च अव्यवच्छित्तिस्तीर्थस्य कृता ॥२६५२ ।।
०२६४८-२६५३ किह तेण न होइ कयं, वेयावच्चं दसविहं जेण ।
आचार्यस्य
भक्तेमहत्त्वम् तस्स पयोत्ता अणुकंपितो उ थेरो थिरसहावो ॥ २६५३॥
१११७ (B) कथं तेन दशविधं वैयावृत्त्यं न भवति कृतं येन स्थविर आचार्यः स्थिरस्वभावोऽ
For Private And Personal Use Only