SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १११७ (A) वा जाराणां सा द्रव्ये द्रव्यभक्तिः। भावे भावविषया भक्तिः पुनरियं यत् शिष्यवर्ग: श्रुतधरस्य भक्तिं करोति ॥ २६५०॥ MI यद्यपि चान्योऽपि गुरोर्भक्तिं करोति तथापि ममापि निर्जरा स्यादित्यात्मनाऽनुग्रहबुद्ध्याऽन्येनापि भक्तिः कर्त्तव्येति लोहार्यगौतमदृष्टान्तेन भावयति जइ वि य लोहसमाणो, गेण्हइ खीणंतराइणो उंछं । तह वि गोयमसामी, पारणए गेण्हइ गुरुणो ॥२६५१॥ यद्यपि च लोहसमानो लोहार्यः क्षीणान्तरायस्य भगवतो वर्द्धमानस्वामिनः सदैव उञ्छम् एषणीयं भक्तादिकं गृह्णाति तस्य भगवद्वैयावृत्त्यकरत्वात्। उक्तं च गाथा २६४८-२६५३ आचार्यस्य भक्तेमहत्त्वम् धण्णो सो लोहज्जो, खंतिखमाए वरलोहसरवण्णो । जस्स जिणो पत्तातो, इच्छइ पाणीहि भोत्तुं जे ॥१॥ १. “सरिवण्णो - मु.। १११७ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy