________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
षष्ठ उद्देशकः १११७ (A)
वा जाराणां सा द्रव्ये द्रव्यभक्तिः। भावे भावविषया भक्तिः पुनरियं यत् शिष्यवर्ग: श्रुतधरस्य
भक्तिं करोति ॥ २६५०॥ MI यद्यपि चान्योऽपि गुरोर्भक्तिं करोति तथापि ममापि निर्जरा स्यादित्यात्मनाऽनुग्रहबुद्ध्याऽन्येनापि भक्तिः कर्त्तव्येति लोहार्यगौतमदृष्टान्तेन भावयति
जइ वि य लोहसमाणो, गेण्हइ खीणंतराइणो उंछं । तह वि गोयमसामी, पारणए गेण्हइ गुरुणो ॥२६५१॥
यद्यपि च लोहसमानो लोहार्यः क्षीणान्तरायस्य भगवतो वर्द्धमानस्वामिनः सदैव उञ्छम् एषणीयं भक्तादिकं गृह्णाति तस्य भगवद्वैयावृत्त्यकरत्वात्।
उक्तं च
गाथा २६४८-२६५३
आचार्यस्य भक्तेमहत्त्वम्
धण्णो सो लोहज्जो, खंतिखमाए वरलोहसरवण्णो ।
जस्स जिणो पत्तातो, इच्छइ पाणीहि भोत्तुं जे ॥१॥ १. “सरिवण्णो - मु.।
१११७ (A)
For Private And Personal Use Only