SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् अत्रैवाऽऽदेशान्तरमाहश्री अण्णो वि य आएसो, जो रायणिओ उ तत्थ सोयव्वे । व्यवहार अणुयोगधम्मयाए, किइकम्मं तस्स कायव्वं ॥ २६४४॥ षष्ठ उद्देशकः अन्योऽपि चाऽऽदेशो मतान्तरं, तत्र श्रोतव्ये यो रालिको रत्नाधिकः अनुभाषक १११५ (A)|3| इत्यर्थः, तस्य नन्द्यामुच्चारितायामनुयोगधर्मतया कृतिकर्म वन्दनं कर्त्तव्यम् ॥ २६४४ ।। तथाकेवलिमादी चोद्दस, दस नव पुव्वी य उट्ठणिजो उ । जे तेहि ऊणतरगा, समाण-अगुरुं न उटुंति ॥ २६४५॥ अर्थमपि कथयता समागच्छन् केवली अभ्युत्थातव्यः, आदिशब्दात् मनःपर्यवज्ञानी अवधिज्ञानी च परिगृह्यत । तथा यो येभ्यो नवपूर्वधरादिभ्य ऊनतरस्तेन नवपूर्वधरादिरभ्युत्थानीयः । तथाहि- कथको यदि कालिकश्रुतधारी तर्हि तेनार्थमपि कथयता नवपूर्वी चतुर्दशपूर्वी चाभ्युत्थातव्यः, नवपूर्विणा दशपूर्वी, दशपूर्विणा चतुर्दशपूर्वीति । तथा यदि गाथा २६४०-२६४७ अभ्युत्थानकारणानि वाचनाचार्यस्य १११५ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy