________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
अत्रैवाऽऽदेशान्तरमाहश्री
अण्णो वि य आएसो, जो रायणिओ उ तत्थ सोयव्वे । व्यवहार
अणुयोगधम्मयाए, किइकम्मं तस्स कायव्वं ॥ २६४४॥ षष्ठ उद्देशकः
अन्योऽपि चाऽऽदेशो मतान्तरं, तत्र श्रोतव्ये यो रालिको रत्नाधिकः अनुभाषक १११५ (A)|3| इत्यर्थः, तस्य नन्द्यामुच्चारितायामनुयोगधर्मतया कृतिकर्म वन्दनं कर्त्तव्यम् ॥ २६४४ ।।
तथाकेवलिमादी चोद्दस, दस नव पुव्वी य उट्ठणिजो उ । जे तेहि ऊणतरगा, समाण-अगुरुं न उटुंति ॥ २६४५॥
अर्थमपि कथयता समागच्छन् केवली अभ्युत्थातव्यः, आदिशब्दात् मनःपर्यवज्ञानी अवधिज्ञानी च परिगृह्यत । तथा यो येभ्यो नवपूर्वधरादिभ्य ऊनतरस्तेन नवपूर्वधरादिरभ्युत्थानीयः । तथाहि- कथको यदि कालिकश्रुतधारी तर्हि तेनार्थमपि कथयता नवपूर्वी चतुर्दशपूर्वी चाभ्युत्थातव्यः, नवपूर्विणा दशपूर्वी, दशपूर्विणा चतुर्दशपूर्वीति । तथा यदि
गाथा २६४०-२६४७ अभ्युत्थानकारणानि वाचनाचार्यस्य
१११५ (A)
For Private And Personal Use Only