________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः
X.
१११४ (A)
पराजेतुं शक्यते, ततो निजभार्याऽतीवरूपवती सर्वालङ्कारविभूषिता रथस्य तुण्डे निवेशिता, मि ततः स्त्रीरूपदर्शनव्याक्षेपात् युद्धकरणं विस्मृतिमुपगतमिति सोऽगडदत्तेन विनाशितः । एवमिहापि व्याक्षेपात् श्रुतोपयोगो विनाशमाप्नोति ॥ २६३९ ॥
एए चेव य दोसा, अब्भुट्ठाणे वि होंति नायव्वा । नवरं अब्भुट्ठाणं इमेहिं, तिहि कारणेहिं तु ॥ २६४० ॥
यस्मात् श्रवणकर्त्तव्ये व्याक्षेपादिषु क्रियमाणेष्वेतेऽनन्तरोक्ता दोषास्तस्माद् व्याक्षेपादिरहितैः श्रोतव्यम्। एते च व्याक्षेपादयो दोषा अभ्युत्थानेऽपि क्रियमाणे भवन्ति तस्मादभ्युत्था
गाथा नमपि न कर्त्तव्यम्, नवरमभ्युत्थानमेभिर्वक्ष्यमाणैस्त्रिभिः कारणैः कर्त्तव्यम् ॥ २६४०॥ २६४०-२६४७
अभ्युत्थानतान्येवाह
कारणानि
वाचनापगयसमत्ते काले, अज्झयणुद्देसअंगसुयखंधे ।।
चार्यस्य एएहिं कारणेहिं, अब्भुट्ठाणं तु अणुजोगो ॥ २६४१ ॥
१११४ (A) प्रकृते समाप्ते तथा काले समाप्ते अध्ययनोद्देशाङ्गश्रुतस्कन्धेषु वा समाप्तेषु यदि |
N
For Private And Personal Use Only