________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११११ (B)
२६३१॥
साम्प्रतमेतदेव गाथाद्वयं विवरीषुः प्रथमतः 'काउस्सग्गे विक्खेवया य' इति भावयतिउच्चारियाए नंदीए, विक्खेवे गुरुतो भवे । अप्पसत्थे पसत्थे य, दिटुंतो हत्थिलावका ॥ २६३२॥
अनुयोगारम्भार्थं कायोत्सर्गे कृते नन्द्यां ज्ञानपञ्चकरूपायामुच्चारितायाभ्युत्थानेनाऽन्येन | वा प्रकारेण यो व्याक्षेपं करोति तस्य प्रायश्चित्तं गुरुको मासः । तस्मात् व्याक्षेपो न कर्त्तव्यः । अत्र अप्रशस्ते व्याक्षेपकरणे प्रशस्ते च व्याक्षेपाकरणे दृष्टान्तो हस्तिलावकाः, हस्ती च
गाथा शालीनां लावकाश्च हस्तिलावकाः ॥ २६३२॥
.२६२८-२६३३
वाचनाकाले तत्राऽप्रशस्ते प्रतिपादयति
| व्याक्षेपनिषेधः जह सालिं लुणावेंतो, कोई अत्थारिएहिं उ । सेयं हत्थिं तु दावेइ, धाविया ते य मग्गओ ॥ २६३३ ॥
११११ (B)
For Private And Personal Use Only