SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Y श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १११० (B) सोयव्वे उ विही इणमो, अविक्खेवादि होंति नायव्वो । विक्खेवम्मि य दोसा, आणादीया मुणेयव्वा ॥ २६२९॥ श्रोतव्ये पुनरयं विधिः अव्याक्षेपादिर्भवति ज्ञातव्यः, आदिशब्दात् विकथादिपरिग्रहः, व्याक्षेपे पुनराज्ञादय आज्ञाऽनवस्था मिथ्यात्व-विराधनारूपा दोषा ज्ञातव्याः । अत एवाभ्युत्थानमपि न क्रियते, तस्मिन् सति व्याक्षेपादिसम्भवात् ॥ २६२९॥ तथा चैतदर्थमेतद्वारगाथामाहकाउस्सग्गे विक्खेवया य, विकहा विसोत्तिया पयतो । उवणयवाउलणा वि य, अक्खेवो चेव आहरणे ॥ २६३०॥ आरोवणा य परूवणा उग्गह तह निजरा य वाउलेण । एएहि कारणेहिं, अब्भुट्ठाणं तु पडिकुटुं ॥ २६३१॥ अनुयोगारम्भनिमित्तं कायोत्सर्गे कृते एतैः कारणैरभ्युत्थानं प्रतिक्रुष्टं निराकृतम्। कैः गाथा २६२८-२६३३ वाचनाकाले व्याक्षेपनिषेधः ११११० (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy