________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
षष्ठ उद्देशकः ११०९ (B)|
कुर्वती पथिवी नाम देवी सातवाहनं राजानमायान्तमपि दृष्ट्वा नोत्थिता, तस्या अनुत्थाने शेषा अपि देव्यो नाभ्युत्थितवत्यस्ततः स नृपो राजा तत्र रुष्टो ब्रूते-त्वं तावन्महादेवी, ततो महादेवीवातेन नाभ्युत्थिता, एताः किं त्वया वारिता यन्नाभ्युत्थानमकार्षः, ततो न सुन्दरमेतदिति ॥ २६२५॥
ततो णे आह सा देवी अत्थाणीए तवाऽणहा । दासा वि सामिजतं, नोटुंति अवि पत्थिवं ॥ २६२६॥
ततो राज्ञोक्ता तदनन्तरं सा पृथिवी नाम देवी राजानमाह- तवाऽऽस्थानिकायामुपविष्टा दासा अपि अनघाः सम्पूर्णगुणा अपि पार्थिवमपि स्वामिनमागच्छन्तं नाभ्यत्तिष्ठन्ति
| तवाऽऽस्थानिकायाः प्रभाव एष ॥ २६२६ ॥
तथाहितं वा वि गुरुणो मोत्तुं, न वि उट्टेसि कस्सइ ।
न ते लीला कया होंति, उटुंती हं स तोसीतो ॥ २६२७ ॥ १. सामियं एतं -ला. ॥
गाथा |२६२१-२६२७
सूत्रा-ऽर्थतदुभयानां क्रमशः प्राबल्यम्
४४
११०९ (B)
For Private And Personal Use Only