SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११०९ (B)| कुर्वती पथिवी नाम देवी सातवाहनं राजानमायान्तमपि दृष्ट्वा नोत्थिता, तस्या अनुत्थाने शेषा अपि देव्यो नाभ्युत्थितवत्यस्ततः स नृपो राजा तत्र रुष्टो ब्रूते-त्वं तावन्महादेवी, ततो महादेवीवातेन नाभ्युत्थिता, एताः किं त्वया वारिता यन्नाभ्युत्थानमकार्षः, ततो न सुन्दरमेतदिति ॥ २६२५॥ ततो णे आह सा देवी अत्थाणीए तवाऽणहा । दासा वि सामिजतं, नोटुंति अवि पत्थिवं ॥ २६२६॥ ततो राज्ञोक्ता तदनन्तरं सा पृथिवी नाम देवी राजानमाह- तवाऽऽस्थानिकायामुपविष्टा दासा अपि अनघाः सम्पूर्णगुणा अपि पार्थिवमपि स्वामिनमागच्छन्तं नाभ्यत्तिष्ठन्ति | तवाऽऽस्थानिकायाः प्रभाव एष ॥ २६२६ ॥ तथाहितं वा वि गुरुणो मोत्तुं, न वि उट्टेसि कस्सइ । न ते लीला कया होंति, उटुंती हं स तोसीतो ॥ २६२७ ॥ १. सामियं एतं -ला. ॥ गाथा |२६२१-२६२७ सूत्रा-ऽर्थतदुभयानां क्रमशः प्राबल्यम् ४४ ११०९ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy