SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११०७ (A) www. kobatirth.org सिंहस्त्रिपृष्ठेन निहतः स संसारं भ्रमित्वा राजगृहे कपिलस्य ब्राह्मणस्य बटुकोऽभूत्। जिनस्य वीरस्य कथनं, तथापि तस्याऽनुपशमः गौतमेन चानुशासने कृतेऽभूदुपशमो दीक्षा च। अत्र भगवदपेक्षया हीनगुणेऽपि गौतमे तस्य गुरुः परिणामोऽजायतेति महती निर्जराऽभवदिति ॥ २६१८ ॥ सम्प्रति 'सुत्तत्थे' इत्यस्य व्याख्यानमाह सुत्ते अत्थे तदुभये, पुव्विं भणिया जहोत्तरं बलिया । मंडलिए पुण भयणा, जइ जाणइ तत्थ भूयत्थं ॥ २६१९ ॥ Acharya Shri Kailassagarsuri Gyanmandir सूत्रेऽर्थे तदुभये यस्मिन् स्वस्थाने निर्जरा पूर्वं यथोत्तरं बलिका बलवतीति भणिता । सम्प्रति पुनः सूत्रा - Sर्थ - तदुभयेषु युगपच्चिन्त्यमानेषु यथोत्तरं निर्जरा बलवती । साम्प्रतं 'मण्डली चेव' त्ति व्याख्यानार्थमाह- मंडलिए पुण इत्यादि, मण्डल्याः पुनर्भजना विकल्पना, यदि जानाति तत्र मण्डल्यां भूतार्थं सद्भूतमर्थं तदा स महानिर्जराकः । इयमत्र भावना-मण्डल्यां पठन्ति पाठयन्ति च । तत्राऽऽवश्यकादि पठतां यथोत्तरं पाठिनो बलिकाः । अथ जानाति वैयावृत्त्यकरो यथा अधस्तनसूत्रपाठको ज्ञानादिभिर्गुणैरधिकतरस्ततोऽधस्तन श्रुतपाठकस्य For Private And Personal Use Only * गाथा | २६१६-२६२० निर्जराया बलवत्तादिः ११०७ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy