________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
܀܀܀܀܀܀܀܀
www. kobatirth.org
निश्चयतः पुनरल्पेऽपि महागुणतरा हीनगुणेऽपि वस्तुनि यस्य जायते तीव्रः शुभो भावस्तस्मात् महागुणतरविषयभावयुक्तात् स हीनगुणविषयतीव्रशुभभावो निर्जरको महानिर्जरतरः सद्भावस्यातितीव्रशुभत्वात्। अत्र जिनगौतमसिंहजीव आहरणम् तच्चैवं 'तिविट्टुत्तरे भयवया वद्धमाणसामिणा सीहो विहतो अद्धितिं करेइ 'खुड्डुलगेणं निहतो मि' त्ति परिभवात् । गोयमेणं साहित्तणेणमणुसासितो 'मा अद्धितिं करेह, तुमं पसुसीहो नरसीहेण मारियस्स ११०६ (B) २ तुज्झ को परिभवो ? ' एवं सो अणुसासिज्जंतो मतो, ततो संसारं भमिऊण भयवतो वद्धमाणसामिस्स, चरमतित्थगरभवे रायगिहे नयरे कविलस्स बंभणस्स घरे बडुतो जातो । सो अण्णया समोसरणे आगतो य भयवंतं दट्ठूण धमधमेइ ततो भयवया गोयमसामी पेसितो जहा 'उवसामेहि' ततो गतो अणुसासितो य जहा 'एस महप्पा तित्थंकरो एयम्मि जो पडिनिवसइ सो दुग्गतिं जाइ' एवं सो उवसामितो तस्स दिक्खा गोयमसामिणा दिण्णा ॥ २६१७॥
एतदेवाह
सीहो तिविट्ठनिहतो, भमिउं रायगिहं कविल बडुग ति । जिणवीरकहणमणुवसमणे गोयमोवसमदिक्खा य ॥ २६१८ ॥
܀܀
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
गाथा
| २६१६-२६२० निर्जराया * बलवत्तादिः
११०६ (B)