________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११०६ (A)
www. kobatirth.org
या प्रतिमा जिनप्रतिमा लक्षणयुक्ता प्रसादीया मनःप्रसादकारणं समस्ताऽलङ्कारातां पश्यतो यथैव मनः प्रह्लादते तथा निर्जरां विजानीहि यद्यधिकं मनः प्रहृत्तिस्ततो महती निर्जरा मन्दमनः प्रहृत्तौ तु मन्दा इति भावः ॥२६१५ ॥
सुयवं अतिसयजुत्तो, सुहोचितो तहवि तवगुणुज्जुतो ।
जो सो मणप्पसातो, जायइ सो निज्जरं कुणति ॥ २६१६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतवानेष अत्राप्यनेके भेदास्तथा अतिशययुक्तोऽवध्याद्यतिशयोपेतः, अत्राप्यवध्यादिविषये बहवस्तरतमविशेषाः, सुखोचितोऽपि तपसि सबाह्याभ्यन्तरे गुणे ज्ञानादौ उद्युक्तस्तपोगुणोद्यत इत्येवं योऽसौ यादृशो मनःप्रसत्तिपरिणामो जायते स तादृशीं निर्जरां करोति तस्माद्वस्तुतो निर्जरेति व्यवहारनयः ॥ २६१६ ॥
तदेवमुक्तं व्यवहारनयमतमधुना निश्चयनयमतमाह
निच्छयतो पुण अप्पे, जस्स वत्थुम्मि जायते भावो । सोनिज्जरगो इहई, जिणगोयमसीह आहरणं ॥ २६१७॥
For Private And Personal Use Only
गाथा २६१६-२६२० निर्जराया
* बलवत्तादिः
܀܀܀܀
(११०६ (A)