________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
/
1
श्री
व्यवहारसूत्रम् षष्ठ उद्देशकः ११०५ (B)
बलिका निर्जरोक्ता ॥ २६१३ ॥
तथा चैनमेव व्यवहारनयं प्रतिपिपादयिषुराहगुणभूइढे दव्वे, जेण मत्ताहियत्तणं भावे । इति वत्थूतो इच्छति, ववहारो निजरं विउलं ॥ २६१४ ॥
यद् यतो गुणभूयिष्ठं द्रव्यं ततस्तस्मिन् येन कारणेन मात्राधिकत्वं भावे परिणामे भवति इति अस्मात् कारणाद् वस्तुतः प्रतिमा-श्रुतादेर्यथोत्तरं गुणभूयिष्ठादिषु विपुलां निर्जरामिच्छति व्यवहारो व्यवहारनयः ॥ २६१४॥
एतदेव स्पष्टतरं भावयतिलक्खणजुत्ता पडिमा, पासादीया समत्तऽलंकारा । पल्हायति जह व मणं, तह निजरमो वियाणाहि ॥ २६१५॥ १. ला. दव्वम्मि - पु. प्रे. ॥
गाथा २६०९-२०१५ भावानुसारं निर्जरा
११०५ (B)
For Private And Personal Use Only