SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११०५ (A) www. kobatirth.org इहाचार्यः प्रस्तुतस्तमधिकृत्य वैयावृत्त्यकरणे महतीं निर्जरामाह पावयणी खलु जम्हा, आयरितो तेण तस्स कुणमाणो । महतीए निज्जराए, वट्टति साहू दसविहम्मि ॥ २६१२ ॥ प्रवचनी प्रावचनिकः खलु यस्मादाचार्यस्तेन तस्य वैयावृत्त्यं कुर्वन् साधुर्महत्यां निर्जरायां वर्त्तते । एवं दशविधेऽपि वैयावृत्त्ये महानिर्जराकत्वं भावनीयम् ॥ २६१२ ॥ Acharya Shri Kailassagarsuri Gyanmandir सम्प्रति यदुक्तं 'भावे शुद्धे अशुद्धे च तदनुसारतो निर्जरा भवतीति' तत्र शुद्धो भावो व्यवहारतः शुद्धवस्तुप्रभावाद् भवतीति प्रतिपिपादयिषुराह जारिसगं जं वत्थं, सुयं च तिन्हं व ओहिमादीणं । तारिसतो च्चिय भावो, उप्पज्जति वत्थुतो तम्हा ॥ २६१३ ॥ For Private And Personal Use Only गाथा २६०९-२०१५ भावानुसारं निर्जरा यादृशं यद् वस्तु प्रतिमादिकं यस्य यावच्च श्रुतं त्रयाणां चावध्यादीनां स्वस्थाने ये विशेषास्तस्मात् वस्तुनः श्रुताद् विशेषाद्वा तादृशाद् भावः परिणामो व्यवहारतस्तादृश भ उत्पद्यते तदनुसारेण च निर्जरा, ततः पूर्वश्रुतचिन्तायामर्थचिन्तायां तथा जिनानां च यथोत्तरं | ११०५ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy