SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् षष्ठ उद्देशकः ११०४ (B) सुत्तावासगमादी, चोद्दसपुव्वीण तह जिणाणं च । भावे सुद्धमसुद्धे, सुत्तत्थे मंडली चेव ॥ २६११॥ सूत्रमावश्यकादि यावच्चतुर्दश पूर्वाणि एतद्धराणां यथोत्तरं महती महत्तरा निर्जरा, एवमर्थेऽपि भावनीयम् । तथा जिनानामप्यवधिजिनप्रभृतीनां यथोक्तबलिका निर्जरा। इयमत्र भावना-एक आवश्यकसूत्रधरस्य वैयावृत्त्यं करोति अथ अपरो दशवैकालिकश्रुतधरस्य तत्र यो दशवैकालिकश्रुतधरवैयावृत्त्यकरस्तस्य आवश्यकसूत्रधरवैयावृत्त्यकराद् महती निर्जरा, एवमधस्तनाधस्तनश्रुतधरवैयावृत्त्यकरादुपर्युपरितर श्रुतधरवैयावृत्त्यकरो यथोत्तरं महानिर्जरस्तावदवसेयो यावत् त्रयोदशपूर्वधरवैयावृत्त्यकराच्चतुर्दशपूर्वधरवैयावृत्त्यकरो महानिर्जरः, एवमर्थेऽपि भावनीयम्। तदुभयचिन्तायां सूत्रवैयावृत्त्यकरादर्थवैयावृत्त्यकरो महर्द्धिकः नवरं निशीथकल्पव्यवहारार्थधराणां वैयावृत्त्यकरात् कालिकश्रुतवैयावृत्त्यकरो महानिर्जरः, तथा [ग्लानवैयावृत्त्यकरात्] श्रुतज्ञानिवैयावृत्त्यकरः । तथा भावः परिणामस्तस्मिन् शुद्धे अशुद्धे च तदनुसारेण निर्जरा प्रवर्त्तते तथा सूत्रार्थे युगपच्चिन्त्यमाने यथोत्तरं बलिकाः, तथा मण्डली च सूत्रार्थावधिकृत्य विचारणीया॥ २६११ ॥ गाथा २६०९-२०१५ भावानुसारं निर्जरा ११०४ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy