________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
षष्ठ
उद्देश:
११०४ (A)
܀܀܀܀܀܀
܀܀܀܀܀܀܀܀
www. kobatirth.org
तित्थगर त्ति समत्तं, अहुणा पावयणनिज्जरा चेव ।
वच्छंति दो वि समगं, दुवालसंगं पवयणं तु ॥ २६०९ ॥
तीर्थकर इति द्वारं समाप्तम्, अधुना प्रवचनं निर्जरा चेति द्वे अपि द्वारे समकमेकं कालं व्रजतः । तत्र प्रवचनं नाम द्वादशाङ्गं गणिपिटकम् ॥ २६०९॥
तं तु अहिज्जंताणं, वेयावच्चे उ निज्जरा तेसिं ।
कस्स भवे केरिसया, सुत्तत्थजहोत्तरं बलिया ॥ २६१०॥
Acharya Shri Kailassagarsuri Gyanmandir
तत् तु द्वादशाङ्गं गणिपिट्टकमधीयानानां वैयावृत्त्ये क्रियमाणे तेषां वैयावृत्त्यराणां महती निर्जरा । उक्तं च- "आयरियवेयावच्चं करेमाणे महानिज्जरे महापज्जवसाणे भवति " इत्यादि। अत्र महानिर्जरस्तदावरणीयस्य कर्मणः क्षयकरणात् महापर्यवसानः पुनरन्यनवकर्मबन्धाभावात् । अत्र शिष्यः प्राह- कस्य कीदृशी निर्जरा भवति ? । आचार्य: प्राह-सूत्रे अर्थे च यथोत्तरं बलिका ॥ २६१० ॥
*
एतदेव विभावयिषुराह
For Private And Personal Use Only
गाथा
२६०९-२०१५
भावानुसारं निर्जरा
११०४ (A)