SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ܀܀܀܀܀܀ www. kobatirth.org श्री पूर्वं गणावच्छेदकः स्वग्रामे स्थापनाकुलेषु हिण्डते । एवं गणावच्छेदादारभ्य प्रतिलोमं वक्तव्यम् । तद्यथा - असंस्तरणे स्थविरोऽपि हिण्डते तथाप्यसंस्तृतौ प्रवर्त्त्यपि, सूत्रम् तथाप्यसंस्तरणे अभिषेक उपाध्यायः, तथाऽपि संस्तरणाभावे गुरुरपि ॥ २६०७ ॥ व्यवहार षष्ठ उद्देशकः अधुना 'पासेइ बितियदिवसे' इत्यादि भावयति ११०३ (B) ओभासिय पडिसिद्धं, तं चेव न तत्थ पट्टवेज्जा उ । पडिलोमं गणिमादी, गोरव्वं जत्थ वा कुणति ॥ २६०८ ॥ Acharya Shri Kailassagarsuri Gyanmandir गाथा | २६०३-२६०८ आचार्यस्य केनापि साधुना ग्लानप्रायोग्यं किमपि द्रव्यं कस्मिंश्चित् कुले अवभाषितं याचितमित्यर्थः । तच्च गृहप्रभुणा प्रतिषिद्धमन्यत्र तद् द्रव्यं नास्ति किन्तु तस्मिन्नेव गृहे, ततो द्वितीयदिवसे भिक्षागमनतत्र कुले न तमेव प्रेषयेत् किन्तु प्रतिलोमं गण्यादिं गणावच्छेदकप्रभृतिकं यथोक्तं प्राक् । यत्र वा गृहप्रभुगौर्रवं करोति तं वा प्रेषयेत् ॥२६०८॥ कारणानि For Private And Personal Use Only **** ११०३ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy