________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀܀܀܀
www. kobatirth.org
श्री
पूर्वं गणावच्छेदकः स्वग्रामे स्थापनाकुलेषु हिण्डते । एवं गणावच्छेदादारभ्य प्रतिलोमं वक्तव्यम् । तद्यथा - असंस्तरणे स्थविरोऽपि हिण्डते तथाप्यसंस्तृतौ प्रवर्त्त्यपि, सूत्रम् तथाप्यसंस्तरणे अभिषेक उपाध्यायः, तथाऽपि संस्तरणाभावे गुरुरपि ॥ २६०७ ॥
व्यवहार
षष्ठ
उद्देशकः
अधुना 'पासेइ बितियदिवसे' इत्यादि भावयति
११०३ (B)
ओभासिय पडिसिद्धं, तं चेव न तत्थ पट्टवेज्जा उ ।
पडिलोमं गणिमादी, गोरव्वं जत्थ वा कुणति ॥ २६०८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गाथा
| २६०३-२६०८ आचार्यस्य
केनापि साधुना ग्लानप्रायोग्यं किमपि द्रव्यं कस्मिंश्चित् कुले अवभाषितं याचितमित्यर्थः । तच्च गृहप्रभुणा प्रतिषिद्धमन्यत्र तद् द्रव्यं नास्ति किन्तु तस्मिन्नेव गृहे, ततो द्वितीयदिवसे भिक्षागमनतत्र कुले न तमेव प्रेषयेत् किन्तु प्रतिलोमं गण्यादिं गणावच्छेदकप्रभृतिकं यथोक्तं प्राक् । यत्र वा गृहप्रभुगौर्रवं करोति तं वा प्रेषयेत् ॥२६०८॥
कारणानि
For Private And Personal Use Only
****
११०३ (B)