________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
षष्ठ
उद्देशक :
११०२ (B)
www. kobatirth.org
अब्भुज्जयपरिकम्मं, कुणमाणो जा गणं न वोस । ताव सयं सो हिंडति, इति भयणा संथरंतम्मि ॥ २६०४॥ दारं ६ ।
अभ्युद्यतविहारपरिकर्म कुर्वन् यावत् गणं न व्युत्सृजति तावत् स्वयं स आचार्यो हिण्डते इति एषा भजना संस्तरति गच्छे ॥ २६०४ ॥
अद्धाणादिसुवेहं, सुहसीलत्तेण जो करेज्जाहि ।
गुरुगा व जं च जत्थ व, सव्वपयत्तेण कायव्वं ॥ २६०५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अध्वादिषु कर्कशादिष्वसंस्तरति गच्छे सुखशीलत्वेन सुखमाकाङ्क्षमाण 'आचार्योऽहमि' त्यालम्बनमाधाय य उपेक्षामाचार्यः करोति, भिक्षां न हिण्डते इत्यर्थः तस्य प्रायश्चित्तं चत्वारो गुरुकाः । यच्च यत्र वा अनागाढपरितापनादि साधवः प्राप्नुवन्ति तन्निष्पन्नमपि तस्य प्रायश्चित्तं, तस्मात् सर्वप्रयत्नेन अध्वादिष्वसंस्तरणे भिक्षाटनं कर्त्तव्यम् ॥ २६०५ ॥
साम्प्रतमसंस्तरणे यतनामाह
असती पडिलोमं तू, सग्गामे गमण दाणसड्ढेसु ।
पेसेइ बितियदिवसे, आवज्जइ मासियं गरुयं ॥ २६०६ ॥ दार ७।
For Private And Personal Use Only
गाथा
| २६०३-२६०८ आचार्यस्य * भिक्षागमन
कारणानि
܀܀܀܀܀܀܀
| ११०२ (B)