SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशक : ११०२ (B) www. kobatirth.org अब्भुज्जयपरिकम्मं, कुणमाणो जा गणं न वोस । ताव सयं सो हिंडति, इति भयणा संथरंतम्मि ॥ २६०४॥ दारं ६ । अभ्युद्यतविहारपरिकर्म कुर्वन् यावत् गणं न व्युत्सृजति तावत् स्वयं स आचार्यो हिण्डते इति एषा भजना संस्तरति गच्छे ॥ २६०४ ॥ अद्धाणादिसुवेहं, सुहसीलत्तेण जो करेज्जाहि । गुरुगा व जं च जत्थ व, सव्वपयत्तेण कायव्वं ॥ २६०५ ॥ Acharya Shri Kailassagarsuri Gyanmandir अध्वादिषु कर्कशादिष्वसंस्तरति गच्छे सुखशीलत्वेन सुखमाकाङ्क्षमाण 'आचार्योऽहमि' त्यालम्बनमाधाय य उपेक्षामाचार्यः करोति, भिक्षां न हिण्डते इत्यर्थः तस्य प्रायश्चित्तं चत्वारो गुरुकाः । यच्च यत्र वा अनागाढपरितापनादि साधवः प्राप्नुवन्ति तन्निष्पन्नमपि तस्य प्रायश्चित्तं, तस्मात् सर्वप्रयत्नेन अध्वादिष्वसंस्तरणे भिक्षाटनं कर्त्तव्यम् ॥ २६०५ ॥ साम्प्रतमसंस्तरणे यतनामाह असती पडिलोमं तू, सग्गामे गमण दाणसड्ढेसु । पेसेइ बितियदिवसे, आवज्जइ मासियं गरुयं ॥ २६०६ ॥ दार ७। For Private And Personal Use Only गाथा | २६०३-२६०८ आचार्यस्य * भिक्षागमन कारणानि ܀܀܀܀܀܀܀ | ११०२ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy