________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११०१ (A)
܀܀܀܀܀܀܀
܀܀܀܀
www. kobatirth.org
मंडलगयम्मि सूरे, उत्तिण्णा जाव पट्ठवणवेला । ताति भुत्ता सा ऽऽगया य उक्कोससंथरणे ॥ २६०० ॥
Acharya Shri Kailassagarsuri Gyanmandir
नभोमण्डलस्य मध्यगते सूर्ये मध्याह्ने इत्यर्थः । भिक्षार्थमवतीर्णास्ततः पर्याप्तं हिण्डित्वा यावत् तृतीयपौरुष्या आदौ [ मध्ये यावत् ] स्वाध्यायप्रस्थापनवेला तावत् सन्निवर्त्तन्ते एतदुत्कृष्टं संस्तरणम् । अथवा [तावद् भुक्ताः सन्तः संज्ञाभूमिं स्थण्डिलभूमिं गच्छन्ति, ततः प्रत्यागताः संज्ञाऽऽगताः, ] सन्निवर्तन्ते एतदुत्कृष्टं संस्तरणम् ॥ २६०० ॥
मध्यमं जघन्यं चाह
सण्णातो आगयाणं, च पोरिसी मज्झिमं हवति एयं । विसुयावियमत्थदिणे, समतित्थंते जहण्णं तु ॥ २६०१ ॥
-
१ इदं तु ध्येयम् - अत्र मुद्रिते पु. प्रे. मध्ये च पुनः स एव पाठः इत्थं पुनरुक्तो दृश्यते ' अथवा तृतीयपौरुष्या आदौ स्वाध्याय प्रस्थापनवेला तावत् सन्निवर्तते एतदुत्कृष्टं संस्तरणम्' अस्य स्थाने अस्माभिः परिकल्पितः पाठः [ ] मध्ये स्थापितोऽस्ति ॥
For Private And Personal Use Only
****
गाथा
| २५९८-२६०२
संस्तरणत्रैविध्यम्
११०१ (A)