________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
कृतकुरुकुचः कृतकुलकुल आस्वस्थः प्रविशति। प्रविश्य पूर्वरचितायां निषद्यायामुपविशति। ततः पादप्रक्षालनसमीपोपवेशनप्रयतास्तथा भवन्ति यथा राजाऽपि चकितो जायते ॥ २५८६॥
x
व्यवहारसूत्रम्
षष्ठ उद्देशकः
अत्र परप्रश्नमाह
१०९७ (A)
गाथा २५८४-२५८९
सीसा य परिच्चत्ता, १चोयगवयणं कुडुंबिझामणयार । दिटुंतो दंडिएणं३, सावेक्खे चेव निरवेक्खे ॥ २५८७ ॥ दारगाहा।
चोदकवचनम् आचार्यं रक्षयित्वा शिष्या भिक्षायां प्रेषितास्तर्हि ते त्यक्ता: आचार्य आह- अत्र कुटुम्बिगृहप्रदीपनदृष्टान्तस्तथा दण्डिकेन दृष्टान्तः सापेक्षनिरपेक्षे चाऽऽचार्ये। एष द्वारगाथाक्षरार्थः ॥ २५८७॥
सम्प्रत्येनामेव विवरीषुः प्रथमतः 'सीसा य परिच्चत्ता' इति भावयति - वायादीया दोसा, गुरुस्स इतरेसि किं न ते होंति । रक्खप्प सिस्स चाए, हिंडणतुल्ले असमता या ॥ २५८८॥ दार १॥
कारणे
भिक्षागमने
यतना
५१०९७ (A)
For Private And Personal Use Only