________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
१०९६ (B)
܀܀܀܀
*****
www. kobatirth.org
आचार्य इति । ततो वसतिं प्राप्तस्य पादप्रोञ्छनं पादप्रमार्जनार्थमादाय साधव उपतिष्ठन्ति, पादप्रमार्जनानन्तरं वसतेरन्तः प्रविश्य पूर्वरचितायां निषद्यायामुपविशति उपविष्टस्य चरणकल्पकरणाय कोऽपि साधुरुपढौकते, चरणप्रक्षालनानन्तरं च सर्वे साधवः पुरतः पार्श्वतः पृष्ठतो वा किङ्करभूतास्तिष्ठन्ति यथा राजा चकितस्तिष्ठति ॥ २५८४ ।।
एतदेवाऽऽह
कारणे भिक्खस्स गते, वि कज्जं अन्नं निवस्स साहित्ता । निज्जोग नयण पढमा, कमादिधुवणं मणुण्णादी ॥ २५८५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कारणे वक्ष्यमाणलक्षणे समापतिते भैक्षस्य गतेऽप्याचार्ये नृपस्याऽन्यत् कार्यं कथयित्वा प्रथमालिकादेर्नियोगस्य नयनं ततः क्रमादिप्रक्षालनं ततो मनोज्ञप्रथमालिकादिकरणम् ॥ २५८५ ॥
*
कयकुरुकुय आसत्थो, पविसइ पुव्वरइयनिसेज्जाए । पयया य होंति सीसा, जह चकितो होइ राया वि ॥ २५८६ ॥
For Private And Personal Use Only
गाथा
| २५८४-२५८९ कारणे भिक्षागमने
यतना
१०९६ (B)