SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०९६ (B) ܀܀܀܀ ***** www. kobatirth.org आचार्य इति । ततो वसतिं प्राप्तस्य पादप्रोञ्छनं पादप्रमार्जनार्थमादाय साधव उपतिष्ठन्ति, पादप्रमार्जनानन्तरं वसतेरन्तः प्रविश्य पूर्वरचितायां निषद्यायामुपविशति उपविष्टस्य चरणकल्पकरणाय कोऽपि साधुरुपढौकते, चरणप्रक्षालनानन्तरं च सर्वे साधवः पुरतः पार्श्वतः पृष्ठतो वा किङ्करभूतास्तिष्ठन्ति यथा राजा चकितस्तिष्ठति ॥ २५८४ ।। एतदेवाऽऽह कारणे भिक्खस्स गते, वि कज्जं अन्नं निवस्स साहित्ता । निज्जोग नयण पढमा, कमादिधुवणं मणुण्णादी ॥ २५८५ ॥ Acharya Shri Kailassagarsuri Gyanmandir कारणे वक्ष्यमाणलक्षणे समापतिते भैक्षस्य गतेऽप्याचार्ये नृपस्याऽन्यत् कार्यं कथयित्वा प्रथमालिकादेर्नियोगस्य नयनं ततः क्रमादिप्रक्षालनं ततो मनोज्ञप्रथमालिकादिकरणम् ॥ २५८५ ॥ * कयकुरुकुय आसत्थो, पविसइ पुव्वरइयनिसेज्जाए । पयया य होंति सीसा, जह चकितो होइ राया वि ॥ २५८६ ॥ For Private And Personal Use Only गाथा | २५८४-२५८९ कारणे भिक्षागमने यतना १०९६ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy