________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
यथा तीर्थकरः छद्मस्थकाले हिण्डमानोऽप्युत्पन्ने ज्ञाने देवेन्द्राद्यभिगमनान्न हिण्डत ॥ एवमाचार्यानपि आचार्यपदस्थापितान् राजा अमात्यः पुरोहितः श्रेष्ठी सेनापतिस्तलवराचाभिगच्छन्ति, ततस्तेऽपि भिक्षां न हिण्डन्ते, अन्यथा दोषः । तत्र चेदमुदाहरणम् ॥ २५८२॥
व्यवहार
सूत्रम्
तदेवाह
षष्ठ उद्देशकः १०९५ (B).
सोऊण य उवसंतो, अमच्चो रण्णो तगं निवेदेति । राया वि बितियदिवसे, तइए अमच्ची य देवी य ॥ २५८३॥
गाथा राज्ञोऽमात्य आचार्यसमीपे धर्मं श्रुत्वा उपशान्तः। स च राज्ञस्तकमाचार्यं निवेदयति।
२५७७-२५८३ यथा गुणवानतीवाऽऽचार्योऽमुकप्रदेशे तिष्ठति। ततो द्वितीयदिवसे राजा अमात्येन सह गतः।
४] आचार्यस्य स धर्मं श्रुत्वा परितुष्टः, आगतो निजाऽग्रमहिष्याः परिकथयति। अमात्येनाप्यात्मीयभार्यायाः ||भिक्षार्थमगमने कथितम्। ततोऽमात्यी देवी च तृतीयदिवसे धर्मश्रवणाय समागता [तदा च] आचार्यो |
गुणाः भिक्षार्थं गतः ॥ २५८३॥
१०९५ (B)
तत:
For Private And Personal Use Only