________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार-14 सूत्रम् षष्ठ
उद्देशकः १०९५ (A)
सूत्रार्थानां तथा विद्यानां मन्त्राणां निमित्तशास्त्राणां योगशास्त्राणां च गुणनं परावर्त्तनं भवति। तथा विश्वस्तः सन् प्रतिरिक्ते विविक्ते प्रदेशे रहस्यसूत्राणि परिजयति अत्यन्तस्वभ्यस्तानि करोति। तस्मान्न भिक्षार्थमटितव्यमाचार्येण ॥ २५८०॥
गतं वादिद्वारम् । इदानीं ऋद्धिमद्वारमाहरण्णा वि दुवक्खरतो, ठवितो सव्वस्स उत्तमो होइ । गच्छम्मि वि आयरितो, सव्वस्सवि उत्तमो होति ॥ २५८१॥ दारं ११। *
गाथा राज्ञा द्वयक्षरको दासो यद्यपि जात्या हीनस्तथापि स स्थापितः सन् सर्वस्याप्युत्तमो
२५७७-२५८३ भवति, उत्तमत्वाच्च न यथाकथञ्चन प्रेषणेन हिण्डाप्यते । सोऽप्येवं यदा, तदा गच्छे आचार्यस्य योऽप्याचार्यः सर्वस्याप्युत्तमो भवतीति स सुतरां भिक्षां न हिण्डापयितव्यः ॥२५८१॥
भिक्षार्थमगमने
गुणाः रायाऽमच्च-पुरोहिय सेट्ठी-सेणावती तलवरा या ।
१०९५ (A) अभिगच्छंतायरिए, तहियं च इमं उदाहरणं ॥ २५८२ ॥
For Private And Personal Use Only