SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०९१ (A) गयमागयम्मि लोए, सीसा वि तहेव तस्स गच्छंति । सयमेव दुट्ठजिब्भो, सीसे विणइस्सती केण ?॥ २५६६॥ गतागमोऽयं स्वभावतो लोकः, पितृस्वभावं पुत्रोऽनुकरोतीति भावः । ततो गतागमेऽस्मिन् लोके यथाचार्यो गच्छति चेष्टते शिष्या अपि तस्य तथैव गच्छन्ति वर्तन्त ॥ | त्वं च स्वयमेव इत्थं दुष्टजिह्वस्तत: केन प्रकारेण शिष्यान् विनेष्यति शिष्ययिष्यति? नैव कथञ्चनेति भावः। ततस्तेऽपि त्वत्सदृशा भविष्यन्तीति ॥२५६६॥ पडिसेहतमजोग्गं, अण्णस्स वि दुल्लहं हवइ भिक्खं । सद्धाभंगऽचियत्तं, जिब्भादोसो अवण्णो य ॥ २५६७ ॥ अयोग्यम अकारकं प्रतिषिध्यमानं महान्तमपगुणं करोति, कोऽसावपगुण? इत्याह - अन्यस्यापि साधोर्दुर्लभं भवति भैक्षं, नैते यद्वा तद्वा गृह्णन्तीत्यदानात्। तथा अकारकस्य प्रतिषेधने कस्या अपि महत्याः श्रद्धाया भङ्गः। अपरस्याऽपि अचियत्तमप्रीतिः । ततस्तद्वशादवर्णो जिह्वादोष उत्पद्यते ॥ २५६७।। सम्प्रति यदुक्तं "राजनिमन्त्रणाऽग्रहणे खिंसनम्' इति तत्र तदेव खिंसनमाह गाथा २५६४-२५६९ आचार्यस्य भिक्षाटने दोषाः १०९१ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy