________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहारसूत्रम् षष्ठ उद्देशकः १०९१ (B)
पुव्विं अदत्तदाणा, अकोविया इह उ संकिलिस्संति । काऊण अंतरायं, नेच्छंतिटुं पि दिजंतो ॥ २५६८॥
अन्तप्रान्तादौ वासितादौ च दर्शिते राजा प्राह-पूर्वमदत्तदाना यूयं तत इहाऽकोविदा |" अतत्त्वज्ञाः सन्तः क्लिश्यन्ति क्लिश्यध्वे तथा च राजपिण्ड इत्यन्तरायं कृत्वा इष्टमपि दीयमानं भवन्तो नेच्छन्ति ॥२५६८॥
गहण पडिसेहधुंजणे, अभुंजणे चेव मासियं लहुयं । अमणुण्ण अलंभे वा, खिंसिज्ज व सेहमादीया ॥ २५६९॥
गाथा
२५६४-२५६९ अकारकस्य ग्रहणे सति यद्यन्यैः साधुभिः प्रतिषिध्यमानोऽपि भुङ्क्ते तदा ग्लानत्वम्, IX
आचार्यस्य अथ न भुङ्क्ते तदाऽभोजने पारिष्ठापनिकादोषस्तत्र च प्रायश्चित्तं मासिकं लघु। तथा भिक्षाटने यद्याचार्योऽलब्धिकस्तदा अमनोज्ञलाभे अलाभे वा शैक्षकादयः खिंसेयुः न किमपि क्वापि गतो लभते, रिक्तमेतस्याचार्यत्वम्' ॥२५६९ ॥
१०९१ (B) १ तेऽतिरिक्त मु.॥
दोषाः
For Private And Personal Use Only