________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
षष्ठ उद्देशकः
१०८९ (B)
मेढीभूते बाहिं, भुंजण आदेसमाइ आगमणं । विणओ गिलाणमादी, अच्छते मेढिसंदेसा ॥ २५६२॥ दारं ६।
आचार्यः सर्वस्यापि गच्छस्य मेहि ढी भतः, मेढिरिति वा आधार इति वा चक्षुरिति वा एकार्थम् , स चेद् भिक्षां गच्छति ततः साधूनां वसतेर्बहिः यदृच्छया भोजनं स्यादेतदनन्तरमेव भावयिष्यते तत एवं ज्ञायते केचिदादेशा: प्राघूर्णका आगच्छेयुः,आदिशब्दात् केचिदलब्धिका लब्धिपरिहीनास्ततस्तेषामादेशादीनामागमनं ज्ञात्वा क: प्राघूर्णकानां विश्रामणं संदेशं वा कुर्यात् ? को वा लब्धिपरिहीनानां यन्नास्ति तस्य दानम्। प्राघूर्णकानामितरेषां च वात्सल्याकरणे विनयो न कृतः स्यात् । तथा ग्लानस्य आदिशब्दात् बाल-वृद्धा-ऽसहानां च कः सन्देशप्रदानेन चिन्ता कुर्यात् ?। तिष्ठति भिक्षामनटत्याचार्ये तस्य मेढे: सन्देशादादेशात सर्वमादेशादेः सुस्थं भवति ॥ २५६२॥
सम्प्रति यदुक्तं "बाहिधुंजणत्ति" तद् भावयतिआलोयदायणं वा, कस्स करेहामु कं च छंदेमो ? । आयरिए य अडते, को अच्छिउमुच्छहे अन्नो ? ॥ २५६३॥
गाथा २५५८-२५६३
आचार्यस्य | भिक्षाहिण्डने
दोषाः
१०८९ (B)
For Private And Personal Use Only