SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०८९ (B) मेढीभूते बाहिं, भुंजण आदेसमाइ आगमणं । विणओ गिलाणमादी, अच्छते मेढिसंदेसा ॥ २५६२॥ दारं ६। आचार्यः सर्वस्यापि गच्छस्य मेहि ढी भतः, मेढिरिति वा आधार इति वा चक्षुरिति वा एकार्थम् , स चेद् भिक्षां गच्छति ततः साधूनां वसतेर्बहिः यदृच्छया भोजनं स्यादेतदनन्तरमेव भावयिष्यते तत एवं ज्ञायते केचिदादेशा: प्राघूर्णका आगच्छेयुः,आदिशब्दात् केचिदलब्धिका लब्धिपरिहीनास्ततस्तेषामादेशादीनामागमनं ज्ञात्वा क: प्राघूर्णकानां विश्रामणं संदेशं वा कुर्यात् ? को वा लब्धिपरिहीनानां यन्नास्ति तस्य दानम्। प्राघूर्णकानामितरेषां च वात्सल्याकरणे विनयो न कृतः स्यात् । तथा ग्लानस्य आदिशब्दात् बाल-वृद्धा-ऽसहानां च कः सन्देशप्रदानेन चिन्ता कुर्यात् ?। तिष्ठति भिक्षामनटत्याचार्ये तस्य मेढे: सन्देशादादेशात सर्वमादेशादेः सुस्थं भवति ॥ २५६२॥ सम्प्रति यदुक्तं "बाहिधुंजणत्ति" तद् भावयतिआलोयदायणं वा, कस्स करेहामु कं च छंदेमो ? । आयरिए य अडते, को अच्छिउमुच्छहे अन्नो ? ॥ २५६३॥ गाथा २५५८-२५६३ आचार्यस्य | भिक्षाहिण्डने दोषाः १०८९ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy