SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् षष्ठ उद्देश : १०८९ (A) ܀܀܀܀ www. kobatirth.org , यावद्भिक्षामटित्वा क्षणमात्रमाश्वस्य भुङ्क्ते । भुक्तोऽपि च खेदं भिक्षाटनपरिश्रमं यावत् प्रतिनयति स्फेटयति तावद्दिवसः सकलोऽपि गतस्ततो नास्ति सा वेला यत्र सूत्रस्यार्थस्य वा चिन्तां करोति । अचिन्तितं च विस्मृतिमुपयाति ततो नष्टस्मृतिः किं दास्यति ? न किमपीति भावः । वाशब्दो दूषणसमुच्चये ॥ २५६० ॥ एतदेव सुव्यक्तं भावयति रेगो नत्थि दिवसतो, रत्तिं पि न जग्गते समुव्वातो । नय अग्गुणिउं दिज्जइ, जइ दिज्जइ संकितो दुहातो ॥ २५६१ ॥ दारं ५ । नास्ति को विविक्तोऽवसरो दिवसमध्ये यत्र सूत्रमर्थं वा चिन्तयति रात्रावपि समुद्वातः सम्यक् परिश्रान्तो न जागर्ति, न च सूत्रमर्थं वा अगुणयित्वा दीयते, यदि पुनर्दीयते तर्हि द्विधातः सूत्रतोऽर्थतश्च शङ्कितो भवति ॥ २५६१ ॥ गतमचिन्ताद्वारम् अधुना मेढिद्वारमाह Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ܀܀܀܀ गाथा २५५८-२५६३ आचार्यस्य * भिक्षाहिण्डने दोषाः १०८९ (A) ܀܀܀
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy