SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् ܀܀܀܀܀܀܀܀ षष्ठ उद्देशकः १०८७ (B) भक्तभृतभाजनसहितस्य उष्णेन परितापितस्य पित्तप्रकृतेर्बहिः पित्तमूर्छावशतः पतनं भवेत्, तथा च सति महानुड्डाहः । वसतौ वा पित्तमूर्छावशतः पतनम्, तत्र च प्रभूतजलापानं समुद्देशानन्तरमपि प्रचुरजलादानम्। तथा च सति त एव छर्दनादयः प्रागुक्ता दोषाः, स एव च सूत्रपौरुष्या अर्थपौरुष्याश्च भङ्गः ॥ २५५६॥ गतं पित्तद्वारमधुना गणाऽऽलोकद्वारमाहआलोगो तिन्नि वारे, गोणीण जहा तहेव गच्छे वि । नटुं न नाहिति नियट्ट दीहसोही निसिजं च ॥ २५५७॥ गाथा २५५२-२५५७ यथा गोवालस्तिसृषु वेलासु गवामालोकं करोति । तद्यथा-प्रगे प्रसरन्तीनाम, मध्याह्ने आचार्यस्य भिक्षाटने छायास्वास्थितानाम्, विकालवेलायां गृहं प्रत्यागच्छन्तीनाम्। यदि न करोति तदा न जानाति दोषाः का विनष्टा ? का वाऽऽगता? इति। एवमाचार्येणापि तिसृषु वेलासु गच्छेऽप्यालोकः | ४१०८७ (B) कर्त्तव्यः । तद्यथा-प्रातः मध्याह्ने विकालवेलायां च। तत्र यदि प्रातरावश्यके कृते गणालोकं xx For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy