________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
܀܀܀܀܀܀܀܀
षष्ठ
उद्देशकः १०८७ (B)
भक्तभृतभाजनसहितस्य उष्णेन परितापितस्य पित्तप्रकृतेर्बहिः पित्तमूर्छावशतः पतनं भवेत्, तथा च सति महानुड्डाहः । वसतौ वा पित्तमूर्छावशतः पतनम्, तत्र च प्रभूतजलापानं समुद्देशानन्तरमपि प्रचुरजलादानम्। तथा च सति त एव छर्दनादयः प्रागुक्ता दोषाः, स एव च सूत्रपौरुष्या अर्थपौरुष्याश्च भङ्गः ॥ २५५६॥
गतं पित्तद्वारमधुना गणाऽऽलोकद्वारमाहआलोगो तिन्नि वारे, गोणीण जहा तहेव गच्छे वि । नटुं न नाहिति नियट्ट दीहसोही निसिजं च ॥ २५५७॥
गाथा
२५५२-२५५७ यथा गोवालस्तिसृषु वेलासु गवामालोकं करोति । तद्यथा-प्रगे प्रसरन्तीनाम, मध्याह्ने
आचार्यस्य
भिक्षाटने छायास्वास्थितानाम्, विकालवेलायां गृहं प्रत्यागच्छन्तीनाम्। यदि न करोति तदा न जानाति
दोषाः का विनष्टा ? का वाऽऽगता? इति। एवमाचार्येणापि तिसृषु वेलासु गच्छेऽप्यालोकः |
४१०८७ (B) कर्त्तव्यः । तद्यथा-प्रातः मध्याह्ने विकालवेलायां च। तत्र यदि प्रातरावश्यके कृते गणालोकं
xx
For Private And Personal Use Only