________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ उद्देशकः १०८७ (A)
XX.
च कानिचिद् गृहाण्युच्चस्थाने कानिचित् नीचस्थाने, तानि भारेण वेदनायां सत्यां हिण्डमानस्य श्वासो भवति । तथा बाहो: कटेश्च वातेन ग्रहणं भवति । तथा ग्रामे विषमाकारेण व्यवस्थिते यत्र तत्रापि वा तिर्यक् शरीरं कृत्वा गच्छतः शूलं वा भवेत् ॥२५५४॥
अत्युण्हतावितो तु, खद्धं दवाऽऽवियणे छड्डुणाईया । अप्पियणे असमाही, गेलने सुत्तभंगादी ॥ २५५५॥ दारं १॥ तथा अत्युष्णेन परितापितः सन् खद्धं प्रचुरं द्रवं पानीयमतितृषित आददीत। तथा समुद्दिष्टोऽपि तथापरितापभावतः पुनः पानीयमापिबेत् तथा चाहारः पानीयेन प्लावितः सन् न जीर्येत, अजरणाच्च छर्दनं वमनं भवेत् आदिशब्दात् आहाररुचिर्नोपजायत। अथ पानीयं प्रभूतं न पिबति ततोऽसमाधिः। आहारारुचौ च पुनर्भोजने ग्लानत्वम् ग्लानत्वे च सूत्रभङ्गः सूत्रपौरुषीभङ्गः । आदिशब्दादर्थपौरुषीभङ्गश्च ॥ २५५५ ॥
गतं वातद्वारम् । अधुना पित्तद्वारमाहबहिया य पित्तमुच्छा, पडणं उण्हेण वा वि वसहीए ।। आदियणे छड्डणादी, सो चेव य पोरिसीभंगो ॥ २५५६ ॥ दारं २॥
गाथा २५५२-२५५७
आचार्यस्य भिक्षाटने दोषाः
४९०८७ (A)
X.
X
For Private And Personal Use Only