SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०८५ (B) देविंदचक्कवट्टी, मंडलिया ईसरा तलवरा य । अभिगच्छंति जिणिंदे, ते गोयरियं न हिंडंति ॥ २५४९॥ जिनेन्द्रान् भगवत उत्पन्ने ज्ञाने देवेन्द्राः शक्रप्रभृतयश्चक्रवर्त्तिनः, उपलक्षणमेतत्, यथायोगं वासुदेवा बलदेवाश्च तथा माण्डलिकाः कतिपयमण्डलप्रभव ईश्वरास्तलवराश्चाभिगच्छन्ति ततस्ते गोचरचर्यां न हिण्डन्ते ॥ २५४९ ॥ संखादीया कोडी, सुराण निच्चं जिणे उवासंति । संसयवागरणाणि य, मणसा वयसा व पुच्छंते ॥ २५५०॥ सङ्ख्यातीताः सुराणां कोटयो नित्यं सर्वकालं जिनान् तीर्थकृत उपासते तथा सततं मनसा वचसा पृच्छति सुरादिके मनसा वचसा च संशयव्याकरणानि करोति (कुर्वन्ति) ततो न भिक्षां हिण्डन्ते ॥२५५० ॥ उप्पण्णणाणा जह नो अडंती, चोत्तीसबुद्धातिसया जिणिंदा । एवं गणी अट्ठगुणोववेतो, सत्था व नो हिंडइ इड्डिमं तु ॥ २५५१॥ गाथा २५४४-२५५१ आचार्यस्य अतिशायिप्रभुत्वम् ४१०८५ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy