SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशक: ܀܀܀܀܀܀ www. kobatirth.org सोऊण पाडिहेरं, राया घेत्तूण सिरिहरे छुहति । मंगलभत्तीए ततो, पूएति परेण जत्तेण ॥ २५४४॥ इदमनन्तरोदितं प्रातिहार्यं राजा तौसलिकः श्रुत्वा ते प्रतिमे [ गृहीत्वा ] स्वयमेवात्मीये श्रीगृहके भाण्डागारे क्षिपति मुञ्चति ततो मङ्गलबुद्ध्या भक्त्या च परेण यत्नेन पूजयति यस्मिंश्च दिवसे ते प्रतिमे श्रीगृहकमानीते ततः प्रभृति राज्ञः कोशादिषु वृद्धिरुपजायत । आह१०८४ (A) श्रीगृहसदृश आचार्य इत्युक्तं तत एवं दृष्टान्तभावना कर्त्तव्या यथा- राजा श्रीगृहं प्रयत्नेन रक्षयति एवमाचार्योऽपि रक्षणीयस्ततः कथमत्र मणिमयप्रतिमाभ्यां दृष्टान्तभावना कृता ? ॥ २५४४ ॥ उच्यते मंगलभत्ती अहिया, उप्पज्जइ तारिसम्मि दव्वम्मि । रयणग्गहणं तेणं, रयणब्भूतो तहायरितो ॥२५४५॥ Acharya Shri Kailassagarsuri Gyanmandir श्रीगृहे द्रविणं रक्षणीयं, मणिमयप्रतिमयोः पुनः द्रविणमप्यतिप्रभूतमस्ति मङ्गलबुद्धिश्च तत्रापि परमा तीर्थकरभक्तिश्चेति प्रयत्नरक्षणे त्रीणि कारणानि । तथा चाह- मङ्गलं मङ्गलबुद्ध्या भक्तिश्चाधिका तादृशे द्रव्ये समुत्पद्यते ततो रत्नग्रहणम् । यथा ते रत्नप्रतिमे For Private And Personal Use Only गाथा | २५४४-२५५१ * आचार्यस्य अतिशायिप्रभुत्वम् १०८४ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy