________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८२८ (A)
܀܀܀܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विचार- विहारक्षेत्रद्वारे आह
अणूवदेसम्म वियारभूमी, विहारखेत्ताणि य तत्थ नत्थी । दारं ८-९ । साहू आसण्णठिएसु तुज्झं, को दूरमग्गेण मडप्फरो ते ॥ १८०० ॥ दारं १० ॥
यत्र त्वया गन्तव्यं तस्मिन् अनूपदेशे सजले देशे विचारभूमिर्नास्ति ८ । नापि तत्र सन्ति विहारयोग्यानि क्षेत्राणि ९ । अन्यच्च साधुष्वासन्नस्थितेषु तव को दूरमार्गेण गमनोत्साहः १० ॥। १८०० ॥
प्
तदेवमृतुबद्धकालविषयं सूत्रं भावितम् । अधुना वर्षावासविषयं भावयति - वासासुं अमणुण्णा, असमत्ता जे ठिया भवे वसुं । तेसिं न होइ खेत्तं, अह पुण समणुण्णय करेंति ॥ १८०१ ॥ तो तेसि होति खेत्तं, को य पभू तेसि जो य रायणिओ । लाभो पुण जो तत्था, सो सव्वेसिं तु सामण्णो ॥ १८०२ ॥ १. कोति - B3 । कोइ - PI को उ- मु.
For Private and Personal Use Only
गाथा
| १८००-१८०७
वर्षाकाले
आभवन
व्यवहारः
८२८ (A)