________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः । ८२७ (B)
सेज्जा न संती अहवेसणिज्जा, इत्थी-पसू-पंडगमादिकिण्णा । आउत्थमादीसु य तासु निच्चं, ठायंतयाणं चरणं न सुज्झे ॥ १७९८॥
दारं ३॥ तत्र शय्या न सन्ति, अथवा एषणीया न विद्यन्ते, यदि परमात्मकृताः स्युः, यदि वा स्त्री-पशु-पण्डकाद्याकीर्णाः सन्ति। तासु चात्मोत्थादिषु आत्मकृतादिषु नित्यं सर्वकालं तिष्ठतां चरणं न शुध्यति चारित्रशुद्धिर्नोपजायते ३ ॥ १७९८ ॥ वैद्यादिद्वारचतुष्टयमाह
गाथा वेज्जा तहिं नत्थि तहोसहाई ४, लोगो य पाएण सपच्चणीओ ५।।
१७९८-१७९९ दाणाइ सण्णी य तहिं न संति, साणेहि किण्णो सहलूसएहिं ॥ १७९९ ॥ ॐ विपरिणाम
स्थानानि दारं ७। ४
मुमुक्षोः तत्र वैद्यास्तथा औषधानि च न सन्ति४ लोकश्च प्रायेण तत्र सप्रत्यनीकः ५
८२७ (B) दानादिप्रधानाश्च संज्ञिन:-श्रावकास्तत्र न सन्ति ६ तथा श्वभिः सह लषकैः चौरेः कीर्णः व्याप्तः ७ ॥ १७९९ ॥
܀܀܀܀܀܀܀܀
For Private and Personal Use Only