SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् चतुर्थ उद्देशकः । ८२७ (B) सेज्जा न संती अहवेसणिज्जा, इत्थी-पसू-पंडगमादिकिण्णा । आउत्थमादीसु य तासु निच्चं, ठायंतयाणं चरणं न सुज्झे ॥ १७९८॥ दारं ३॥ तत्र शय्या न सन्ति, अथवा एषणीया न विद्यन्ते, यदि परमात्मकृताः स्युः, यदि वा स्त्री-पशु-पण्डकाद्याकीर्णाः सन्ति। तासु चात्मोत्थादिषु आत्मकृतादिषु नित्यं सर्वकालं तिष्ठतां चरणं न शुध्यति चारित्रशुद्धिर्नोपजायते ३ ॥ १७९८ ॥ वैद्यादिद्वारचतुष्टयमाह गाथा वेज्जा तहिं नत्थि तहोसहाई ४, लोगो य पाएण सपच्चणीओ ५।। १७९८-१७९९ दाणाइ सण्णी य तहिं न संति, साणेहि किण्णो सहलूसएहिं ॥ १७९९ ॥ ॐ विपरिणाम स्थानानि दारं ७। ४ मुमुक्षोः तत्र वैद्यास्तथा औषधानि च न सन्ति४ लोकश्च प्रायेण तत्र सप्रत्यनीकः ५ ८२७ (B) दानादिप्रधानाश्च संज्ञिन:-श्रावकास्तत्र न सन्ति ६ तथा श्वभिः सह लषकैः चौरेः कीर्णः व्याप्तः ७ ॥ १७९९ ॥ ܀܀܀܀܀܀܀܀ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy