SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देश : ८२३ (A) ܀܀܀܀܀ www.kobatirth.org तदाऽऽभवति नान्येषामिति भावः । ते हि तस्य प्रतीच्छकीभूतास्तेन तेषां क्षेत्रमितरस्य सङ्क्रामतीति ॥ १७८५ ।। अथ नोपसम्पद्यन्ते किन्तु सूत्रमर्थं वा पृच्छन्ति तत्राह - पुच्छाहि तीहिं दिवसं, सत्तहि पुच्छाहि मासियं हरति । अक्खेत्तुवस्सए पुच्छमाणे दूराऽऽवलिय मासो ॥ १७८६ ॥ १. 'दानतस्तस्य - सं.। दानतस्य मो. ॥ Acharya Shri Kailassagarsuri Gyanmandir तिसृभिः पृच्छाभिः कृताभिः पृच्छ्यमानः परिपूर्णं दिवसं यावत् तत्क्षेत्रगतं सचित्तादि हरति गृह्णाति, त्रिपृच्छादारतस्तस्य क्षेत्रस्यैकं दिवसं यावत्तदाभवनात् । सप्तभिः पृच्छाभिर्मासिकं हरति । किमुक्तं भवति ? - सप्तसु पृच्छासु कृतासु पृच्छ्यमानः परिपूर्णं मासं यावत्तत् क्षेत्रगतं सचित्तादि लभते, मासं यावत्तस्य क्षेत्रस्य तदाऽऽभवनादिति । अक्खेत्तुवस्सए इति अक्षेत्रे स्थितानामुपाश्रये - उपाश्रयविषया मार्गणा कर्तव्या, सा चाग्रे करिष्यते । तथा यदि पृच्छ्यमान आत्मीयमुपाश्रयं दूरम्, उपलक्षणमेतत्, आसन्नं वा आवलिकाप्रविष्टम्, उपलक्षणमेतत्, For Private and Personal Use Only गाथा | १७८३-१७८८ असमाप्तकल्पाना अनाभाव्यतम् ८२३ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy