________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देश :
८२३ (A)
܀܀܀܀܀
www.kobatirth.org
तदाऽऽभवति नान्येषामिति भावः । ते हि तस्य प्रतीच्छकीभूतास्तेन तेषां क्षेत्रमितरस्य सङ्क्रामतीति ॥ १७८५ ।।
अथ नोपसम्पद्यन्ते किन्तु सूत्रमर्थं वा पृच्छन्ति तत्राह -
पुच्छाहि तीहिं दिवसं, सत्तहि पुच्छाहि मासियं हरति । अक्खेत्तुवस्सए पुच्छमाणे दूराऽऽवलिय मासो ॥ १७८६ ॥
१. 'दानतस्तस्य - सं.। दानतस्य मो. ॥
Acharya Shri Kailassagarsuri Gyanmandir
तिसृभिः पृच्छाभिः कृताभिः पृच्छ्यमानः परिपूर्णं दिवसं यावत् तत्क्षेत्रगतं सचित्तादि हरति गृह्णाति, त्रिपृच्छादारतस्तस्य क्षेत्रस्यैकं दिवसं यावत्तदाभवनात् । सप्तभिः पृच्छाभिर्मासिकं हरति । किमुक्तं भवति ? - सप्तसु पृच्छासु कृतासु पृच्छ्यमानः परिपूर्णं मासं यावत्तत् क्षेत्रगतं सचित्तादि लभते, मासं यावत्तस्य क्षेत्रस्य तदाऽऽभवनादिति । अक्खेत्तुवस्सए इति अक्षेत्रे स्थितानामुपाश्रये - उपाश्रयविषया मार्गणा कर्तव्या, सा चाग्रे करिष्यते । तथा यदि पृच्छ्यमान आत्मीयमुपाश्रयं दूरम्, उपलक्षणमेतत्, आसन्नं वा आवलिकाप्रविष्टम्, उपलक्षणमेतत्,
For Private and Personal Use Only
गाथा
| १७८३-१७८८ असमाप्तकल्पाना अनाभाव्यतम्
८२३ (A)